Difference between revisions of "yi ge brgya pa"

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(Import from RyDic2003)
 
(2 intermediate revisions by 2 users not shown)
Line 2: Line 2:
  
 
100 syllable mantra [IW]
 
100 syllable mantra [IW]
 +
 +
The Hundred Syllable Mantra of Vajrasattva is as follows, in both lower-case and upper-case Roman letters: a) ''oṃ vajrasattva samayam/ anupālaya/ vajrasattva tvenopa/ tiṣṭha dṛḍho me bhava/ sutoṣyo me bhava/ supoṣyo me bhava/ anurakto me bhava/ sarva siddhiṃ me prayaccha/ sarva karma su ca me/ cittaṃ śreyaḥ kuru hūṃ/ ha ha ha ha hoḥ/ bhagavan sarva tathāgata vajra mā me muñca/ vajrī bhava mahā samayasattva āḥ (hūṃ phaṭ)''; b) '''OṂ VAJRASATTVA SAMAYAM/ ANUPĀLAYA/ VAJRASATTVA TVENOPA/ TIṢṬHA DṚḌHO ME BHAVA/ SUTOṢYO ME BHAVA/ SUPOṢYO ME BHAVA/ ANURAKTO ME BHAVA/ SARVA SIDDHIṂ ME PRAYACCHA/ SARVA KARMA SU CA ME/ CITTAṂ ŚREYAḤ KURU HŪṂ/ HA HA HA HA HOḤ/ BHAGAVAN SARVA TATHĀGATA VAJRA MĀ ME MUÑCA/ VAJRĪ BHAVA MAHĀ SAMAYASATTVA ĀḤ (HŪṂ PHAṬ)'''. [Erick Tsiknopoulos]
  
 
  [[Category:Tibetan Dictionary]] [[Category:rydic2003]] [[Category:ya]]
 
  [[Category:Tibetan Dictionary]] [[Category:rydic2003]] [[Category:ya]]

Revision as of 07:05, 13 April 2021

the 100 syllable mantra [JV]

100 syllable mantra [IW]

The Hundred Syllable Mantra of Vajrasattva is as follows, in both lower-case and upper-case Roman letters: a) oṃ vajrasattva samayam/ anupālaya/ vajrasattva tvenopa/ tiṣṭha dṛḍho me bhava/ sutoṣyo me bhava/ supoṣyo me bhava/ anurakto me bhava/ sarva siddhiṃ me prayaccha/ sarva karma su ca me/ cittaṃ śreyaḥ kuru hūṃ/ ha ha ha ha hoḥ/ bhagavan sarva tathāgata vajra mā me muñca/ vajrī bhava mahā samayasattva āḥ (hūṃ phaṭ); b) OṂ VAJRASATTVA SAMAYAM/ ANUPĀLAYA/ VAJRASATTVA TVENOPA/ TIṢṬHA DṚḌHO ME BHAVA/ SUTOṢYO ME BHAVA/ SUPOṢYO ME BHAVA/ ANURAKTO ME BHAVA/ SARVA SIDDHIṂ ME PRAYACCHA/ SARVA KARMA SU CA ME/ CITTAṂ ŚREYAḤ KURU HŪṂ/ HA HA HA HA HOḤ/ BHAGAVAN SARVA TATHĀGATA VAJRA MĀ ME MUÑCA/ VAJRĪ BHAVA MAHĀ SAMAYASATTVA ĀḤ (HŪṂ PHAṬ). [Erick Tsiknopoulos]