rgyu ba dang mi rgyu ba
Jump to navigation
Jump to search
- rgyu ba dang mi rgyu ba
-
# carācaram — vibhāvya traidhātukaṃ sacarācaram vi.pra.32ka/4.5; sthāvarajaṅgamam — vasantādīnāṃ paryāyeṇābhivyaktau sthāvarajaṅgamavikārotpattiḥ svabhāvataḥ ta.pa.191ka/99
- upacārānupacāratā — sa evaṃjñānānugatayā buddhyā …vāsanānāmupacārānupacāratāṃ ca (yathābhūtaṃ prajānāti) da.bhū.253kha/50.