'jig pa'i sred pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
(No difference)

Revision as of 15:20, 27 July 2021

'jig pa'i sred pa
pā. vibhavatṛṣṇā, tṛṣṇābhedaḥ — yeyaṃ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatra tatrābhinandinī yaduta kāyatṛṣṇā, bhavatṛṣṇā, vibhavatṛṣṇā ceti pra.a.126ka/135; vibhavatṛṣṇā'pi bhāvanāheyā vibhavaḥ…traidhātukī anityatā tatra prārthanā vibhavatṛṣṇā abhi.bhā.225-2/784; vibhavecchā — vibhavecchā na cāryasya sambhavanti abhi.ko.5.11.

{{#arraymap:'jig pa'i sred pa

|; |@@@ | | }}