cod pan gyi dbang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
(No difference)

Revision as of 15:20, 27 July 2021

cod pan gyi dbang
pā. mukuṭābhiṣekaḥ, abhiṣekaviśeṣaḥ — tato mukuṭābhiṣeke pañcasu janmasthāneṣu abhiṣecayed anena mantreṇa OM a i ṛ u Ḷ pañcatathāgatapariśuddha svāhā tato ratnahemamukuṭaṃ vastramukuṭaṃ vābandhayet vi.pra.150ka/3.96; dra. cod pan/