cod pan gyi dbang
Jump to navigation
Jump to search
(CSV import of Negi entries Part-1) |
(No difference)
|
Revision as of 15:20, 27 July 2021
- cod pan gyi dbang
- pā. mukuṭābhiṣekaḥ, abhiṣekaviśeṣaḥ — tato mukuṭābhiṣeke pañcasu janmasthāneṣu abhiṣecayed anena mantreṇa OM a i ṛ u Ḷ pañcatathāgatapariśuddha svāhā tato ratnahemamukuṭaṃ vastramukuṭaṃ vābandhayet vi.pra.150ka/3.96; dra. cod pan/