'bab ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
# = [[bshang ba]] uccāraḥ, purīṣam — uccārāvaskarau śamalaṃ śakṛt  gūthaṃ purīṣaṃ varcaskamastrī viṣṭhāviśau striyau  a.ko.175ka/2.6.67; uccāryate gudāt tyajyata iti uccāraḥ  cara gatau a.vi.2.6.67  
# = [[bshang ba]] uccāraḥ, purīṣam — uccārāvaskarau śamalaṃ śakṛt  gūthaṃ purīṣaṃ varcaskamastrī viṣṭhāviśau striyau  a.ko.175ka/2.6.67; uccāryate gudāt tyajyata iti uccāraḥ  cara gatau a.vi.2.6.67  
# = [[rtsa]] sirā (śirā), nāḍī — nāḍī tu dhamaniḥ sirā a.ko.174kha/2.6.65; sinoti kāyaṃ badhnātīti sirā  ṣiñ bandhane a.vi.2.6.65.
# = [[rtsa]] sirā (śirā), nāḍī — nāḍī tu dhamaniḥ sirā a.ko.174kha/2.6.65; sinoti kāyaṃ badhnātīti sirā  ṣiñ bandhane a.vi.2.6.65.
|dictionary=Negi
}}
}}

Latest revision as of 01:15, 28 July 2021

'bab ldan
# = chu bo srotasvinī, nadī — atha nadī sarit taraṅgiṇī śaivalinī taṭinī hrādinī dhunī srotasvinī dvīpavatī sravantī nimnagā'pagā a.ko.149ka/1.12.31; sroto'syāmastīti srotasvinī a.vi.1.12.31
  1. = bshang ba uccāraḥ, purīṣam — uccārāvaskarau śamalaṃ śakṛt gūthaṃ purīṣaṃ varcaskamastrī viṣṭhāviśau striyau a.ko.175ka/2.6.67; uccāryate gudāt tyajyata iti uccāraḥ cara gatau a.vi.2.6.67
  2. = rtsa sirā (śirā), nāḍī — nāḍī tu dhamaniḥ sirā a.ko.174kha/2.6.65; sinoti kāyaṃ badhnātīti sirā ṣiñ bandhane a.vi.2.6.65.

{{#arraymap:'bab ldan

|; |@@@ | | }}