'chi bar 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
# (varta.) mriyate — nānāpraharaṇadharairākrānto mriyate ripuḥ gu.sa.116ka/56; jāyante ca mriyante ca mādṛśāḥ kṣudrajantavaḥ nā.nā. 285ka/164; kālaṃ karoti — nodakena kālaṃ karoti a.śa.277ka/254  
# (varta.) mriyate — nānāpraharaṇadharairākrānto mriyate ripuḥ gu.sa.116ka/56; jāyante ca mriyante ca mādṛśāḥ kṣudrajantavaḥ nā.nā. 285ka/164; kālaṃ karoti — nodakena kālaṃ karoti a.śa.277ka/254  
# (bhavi.) mariṣyati — (kiṃ sarvasattvāḥ mariṣyanti ityekāṃśena vyākartavyam abhi.sphu.110ka/798.
# (bhavi.) mariṣyati — (kiṃ sarvasattvāḥ mariṣyanti ityekāṃśena vyākartavyam abhi.sphu.110ka/798.
|dictionary=Negi
}}
}}

Latest revision as of 01:28, 28 July 2021

'chi bar 'gyur
kri.
  1. (varta.) mriyate — nānāpraharaṇadharairākrānto mriyate ripuḥ gu.sa.116ka/56; jāyante ca mriyante ca mādṛśāḥ kṣudrajantavaḥ nā.nā. 285ka/164; kālaṃ karoti — nodakena kālaṃ karoti a.śa.277ka/254
  2. (bhavi.) mariṣyati — (kiṃ sarvasattvāḥ mariṣyanti ityekāṃśena vyākartavyam abhi.sphu.110ka/798.

{{#arraymap:'chi bar 'gyur

|; |@@@ | | }}