'dzegs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 3: Line 3:
|negi-def=* saṃ. ārohaḥ — [[kye ma kwa ye dar rgyas che]]/ /[[che zhing mtho ba'i rtser 'dzegs pa]]// aho bata mahotkarṣaśṛṅgāroho mahodayaḥ  a.ka.45kha/4.111; ārohaṇam — [[gang zhig mkhar rnyog ri bo sul bcas dag la rtse dgas ba gam la 'dzegs dang]]// harmyārohaṇahelayā yadacalāḥ śvabhraiḥ sahābhraṃlihā a.ka.53kha/6.2;  
|negi-def=* saṃ. ārohaḥ — [[kye ma kwa ye dar rgyas che]]/ /[[che zhing mtho ba'i rtser 'dzegs pa]]// aho bata mahotkarṣaśṛṅgāroho mahodayaḥ  a.ka.45kha/4.111; ārohaṇam — [[gang zhig mkhar rnyog ri bo sul bcas dag la rtse dgas ba gam la 'dzegs dang]]// harmyārohaṇahelayā yadacalāḥ śvabhraiḥ sahābhraṃlihā a.ka.53kha/6.2;  
* bhū.kā.kṛ. ārūḍhaḥ — [[shing la 'dzegs pa de mthong nas]]// taṃ vīkṣya pādapārūḍham a.ka.130kha/66.66; samārūḍhaḥ, o ḍhā — [[de nas dus kyis sa yi bdag]]/ /[[bsod nams them skas dag las ni]]/ /[[lha yi gnas su yang dag 'dzegs]]// tataḥ kālena sukṛtasopānaiḥ pṛthivīpatau  divyadhāmasamārūḍhe a.ka.22ka/3.32; [[sdig pa las ni phyir phyogs ma]]/ /[[de yis ba gam mthon por 'dzegs]]/ /[['di ni chom rkun chom rkun zhes]]/ /[['jigs pa bzhin du skad che bsgrags]]// uccaharmyasamārūḍhā prauḍhapāpaparāṅmukhī  cauraścauro'yamityuccaiścukrośa cakiteva sā  a.ka.194ka/82.26; abhirūḍhaḥ ma.vyu.6948 (99ka); pratiṣṭhitaḥ — [[de der]]…[['bras bu chen po'i shing la 'dzegs la]] sa tatra mahāphalavṛkṣe pratiṣṭhitaḥ śi.sa.41ka/39.
* bhū.kā.kṛ. ārūḍhaḥ — [[shing la 'dzegs pa de mthong nas]]// taṃ vīkṣya pādapārūḍham a.ka.130kha/66.66; samārūḍhaḥ, o ḍhā — [[de nas dus kyis sa yi bdag]]/ /[[bsod nams them skas dag las ni]]/ /[[lha yi gnas su yang dag 'dzegs]]// tataḥ kālena sukṛtasopānaiḥ pṛthivīpatau  divyadhāmasamārūḍhe a.ka.22ka/3.32; [[sdig pa las ni phyir phyogs ma]]/ /[[de yis ba gam mthon por 'dzegs]]/ /[['di ni chom rkun chom rkun zhes]]/ /[['jigs pa bzhin du skad che bsgrags]]// uccaharmyasamārūḍhā prauḍhapāpaparāṅmukhī  cauraścauro'yamityuccaiścukrośa cakiteva sā  a.ka.194ka/82.26; abhirūḍhaḥ ma.vyu.6948 (99ka); pratiṣṭhitaḥ — [[de der]]…[['bras bu chen po'i shing la 'dzegs la]] sa tatra mahāphalavṛkṣe pratiṣṭhitaḥ śi.sa.41ka/39.
|dictionary=Negi
}}
}}

Latest revision as of 01:47, 28 July 2021

'dzegs pa
* saṃ. ārohaḥ — kye ma kwa ye dar rgyas che/ /che zhing mtho ba'i rtser 'dzegs pa// aho bata mahotkarṣaśṛṅgāroho mahodayaḥ a.ka.45kha/4.111; ārohaṇam — gang zhig mkhar rnyog ri bo sul bcas dag la rtse dgas ba gam la 'dzegs dang// harmyārohaṇahelayā yadacalāḥ śvabhraiḥ sahābhraṃlihā a.ka.53kha/6.2;

{{#arraymap:'dzegs pa

|; |@@@ | | }}