'gram

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
# droṇī — atra puṣkariṇītīre droṇyāṃ divyānnabhojanam  saṃpūrṇamasti tadgatvā bhujyatāṃ yadabhīpsitam a.ka.35.37  
# droṇī — atra puṣkariṇītīre droṇyāṃ divyānnabhojanam  saṃpūrṇamasti tadgatvā bhujyatāṃ yadabhīpsitam a.ka.35.37  
# = [['gram pa]]/
# = [['gram pa]]/
|dictionary=Negi
}}
}}

Latest revision as of 01:51, 28 July 2021

'gram
# taṭam — vimalasalile sarasi taṭāntasthitaśākhiśikhariṇām ta.pa./71; tīram — chu klung gi 'gram nadyāstīram pra.a.175ka/189; rgya mtsho'i 'gram samudratīram jā.mā.133/77; rdzing bu'i 'gram vāpikātīram he.ta.8kha/24; kūlam — chu gter 'gram udadhikūlam a.ka.10.53; jā.mā.301/175; tīrtham — mtsho 'gram dang nye bar hradatīrthasamīpe vi.va.208kha/1.83; tīrāntaḥ — mtsho'i 'gram dag rab tu brgyan abhyālaṃkṛtatīrāntam jā.mā.234/136; pulinam — mātāmahapuraṃ prāpa gaṅgāpulinasaṃśrayam a.ka.103.16; kacchaḥ — samudrakaccho nāma digmukhapratyuddeśaḥ ga.vyū.279kha/360; taṭapradeśaḥ — adhiruhya ca gireruccataraṃ taṭapradeśam jā.mā.317/184
  1. droṇī — atra puṣkariṇītīre droṇyāṃ divyānnabhojanam saṃpūrṇamasti tadgatvā bhujyatāṃ yadabhīpsitam a.ka.35.37
  2. = 'gram pa/

{{#arraymap:'gram

|; |@@@ | | }}