'gros

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
# gamanam — [['gros can]] gamakaḥ nā.nā.265kha/21; caraṇam śrī.ko.183kha; vrajaḥ — [[glang po rta 'gros kyis bslangs pa'i rdul]] gajavājivrajodīrṇareṇuḥ a.ka.30.33  
# gamanam — [['gros can]] gamakaḥ nā.nā.265kha/21; caraṇam śrī.ko.183kha; vrajaḥ — [[glang po rta 'gros kyis bslangs pa'i rdul]] gajavājivrajodīrṇareṇuḥ a.ka.30.33  
# = [['gro bas]]/ [['gro ba yis]]/ dra. — [['gros mchod]] jagatpūjitaḥ lo.ko.490.0. gacchāmaḥ — uṣitāḥ smo mahārāja tava vijite avalokito bhava  gacchāma iti  evaṃ bhadanta iti vi.va.142ka/1.31; cyutaḥ — cyutaḥ sa tasmādājñaptastatpatnyāḥ kukṣimāviśat a.ka.62.40.
# = [['gro bas]]/ [['gro ba yis]]/ dra. — [['gros mchod]] jagatpūjitaḥ lo.ko.490.0. gacchāmaḥ — uṣitāḥ smo mahārāja tava vijite avalokito bhava  gacchāma iti  evaṃ bhadanta iti vi.va.142ka/1.31; cyutaḥ — cyutaḥ sa tasmādājñaptastatpatnyāḥ kukṣimāviśat a.ka.62.40.
|dictionary=Negi
}}
}}

Latest revision as of 01:56, 28 July 2021

'gros
# gatiḥ — thogs pa med pa'i 'gros apratihatagatiḥ la.a.87kha/34
  1. gamanam — 'gros can gamakaḥ nā.nā.265kha/21; caraṇam śrī.ko.183kha; vrajaḥ — glang po rta 'gros kyis bslangs pa'i rdul gajavājivrajodīrṇareṇuḥ a.ka.30.33
  2. = 'gro bas/ 'gro ba yis/ dra. — 'gros mchod jagatpūjitaḥ lo.ko.490.0. gacchāmaḥ — uṣitāḥ smo mahārāja tava vijite avalokito bhava gacchāma iti evaṃ bhadanta iti vi.va.142ka/1.31; cyutaḥ — cyutaḥ sa tasmādājñaptastatpatnyāḥ kukṣimāviśat a.ka.62.40.

{{#arraymap:'gros

|; |@@@ | | }}