'gyur bar byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
* saṃ. vikārāpādanam — kāryasyāpi kāraṇavikārāpādanavat sākṣād vikārāpādanaṃ syāt ta.pa.95kha/643  
* saṃ. vikārāpādanam — kāryasyāpi kāraṇavikārāpādanavat sākṣād vikārāpādanaṃ syāt ta.pa.95kha/643  
* vi. vaikārikam, anyataraṃ veditam — veditaṃ dvividham, vaikārikamavaikārikaṃ ca abhi.sa.bhā.12ka/15; vikārakam ta.pa.  
* vi. vaikārikam, anyataraṃ veditam — veditaṃ dvividham, vaikārikamavaikārikaṃ ca abhi.sa.bhā.12ka/15; vikārakam ta.pa.  
|dictionary=Negi
}}
}}

Latest revision as of 01:58, 28 July 2021

'gyur bar byed pa
* kri. = 'gyur bar byed vikāryate — yat punarvastvadhikṛtyaiva yadvikāryate na tattadupādānam ta.pa.95kha/643; vikārayati — etena sannipātādeḥ smṛtibhraṃśādayo gatāḥ vikārayati dhīrevābhyantararthaviśeṣajā pra.a.76kha/84
  • saṃ. vikārāpādanam — kāryasyāpi kāraṇavikārāpādanavat sākṣād vikārāpādanaṃ syāt ta.pa.95kha/643
  • vi. vaikārikam, anyataraṃ veditam — veditaṃ dvividham, vaikārikamavaikārikaṃ ca abhi.sa.bhā.12ka/15; vikārakam ta.pa.

{{#arraymap:'gyur bar byed pa

|; |@@@ | | }}