'jig pa'i ngang tshul can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 2: Line 2:
|wylie='jig pa'i ngang tshul can
|wylie='jig pa'i ngang tshul can
|negi-def=vi. naśvaram — svakāraṇādeva kṛtakaḥ tathābhūto jāto yo naśvaraḥ kṣaṇasthitidharmā, anyatastasya tadbhāvaniṣedhāt pra.vṛ.168-2/11; dra. [['jig pa'i ngang can]]/
|negi-def=vi. naśvaram — svakāraṇādeva kṛtakaḥ tathābhūto jāto yo naśvaraḥ kṣaṇasthitidharmā, anyatastasya tadbhāvaniṣedhāt pra.vṛ.168-2/11; dra. [['jig pa'i ngang can]]/
|dictionary=Negi
}}
}}

Latest revision as of 02:00, 28 July 2021

'jig pa'i ngang tshul can
vi. naśvaram — svakāraṇādeva kṛtakaḥ tathābhūto jāto yo naśvaraḥ kṣaṇasthitidharmā, anyatastasya tadbhāvaniṣedhāt pra.vṛ.168-2/11; dra. 'jig pa'i ngang can/

{{#arraymap:'jig pa'i ngang tshul can

|; |@@@ | | }}