'jig pa'i sred pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 2: Line 2:
|wylie='jig pa'i sred pa
|wylie='jig pa'i sred pa
|negi-def=pā. vibhavatṛṣṇā, tṛṣṇābhedaḥ — yeyaṃ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatra tatrābhinandinī  yaduta kāyatṛṣṇā, bhavatṛṣṇā, vibhavatṛṣṇā ceti pra.a.126ka/135; vibhavatṛṣṇā'pi bhāvanāheyā  vibhavaḥ…traidhātukī anityatā  tatra prārthanā vibhavatṛṣṇā abhi.bhā.225-2/784; vibhavecchā — vibhavecchā na cāryasya sambhavanti abhi.ko.5.11.
|negi-def=pā. vibhavatṛṣṇā, tṛṣṇābhedaḥ — yeyaṃ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatra tatrābhinandinī  yaduta kāyatṛṣṇā, bhavatṛṣṇā, vibhavatṛṣṇā ceti pra.a.126ka/135; vibhavatṛṣṇā'pi bhāvanāheyā  vibhavaḥ…traidhātukī anityatā  tatra prārthanā vibhavatṛṣṇā abhi.bhā.225-2/784; vibhavecchā — vibhavecchā na cāryasya sambhavanti abhi.ko.5.11.
|dictionary=Negi
}}
}}

Latest revision as of 02:00, 28 July 2021

'jig pa'i sred pa
pā. vibhavatṛṣṇā, tṛṣṇābhedaḥ — yeyaṃ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatra tatrābhinandinī yaduta kāyatṛṣṇā, bhavatṛṣṇā, vibhavatṛṣṇā ceti pra.a.126ka/135; vibhavatṛṣṇā'pi bhāvanāheyā vibhavaḥ…traidhātukī anityatā tatra prārthanā vibhavatṛṣṇā abhi.bhā.225-2/784; vibhavecchā — vibhavecchā na cāryasya sambhavanti abhi.ko.5.11.

{{#arraymap:'jig pa'i sred pa

|; |@@@ | | }}