'khrig pa
Jump to navigation
Jump to search
(CSV import of Negi entries Part-1) |
(CSV import Negi Entries Part-1 Take-2) |
||
| Line 4: | Line 4: | ||
# suratam — mithunakriyāyāṃ samudyataḥ a.ka.88.56; maithunam — maithunasya parāvṛttau dvayorbuddhasukhavihāre ca dārā'saṃkleśadarśane ca sū.a.157kha/44; suratam a.ka.32.21; ratiḥ a.ka.32.18; vyavāyaḥ — vyavāyo grāmyadharmo maithunaṃ nidhuvanaṃ ratam a.ko.2.7.57; yabhyā lo.ko.330. | # suratam — mithunakriyāyāṃ samudyataḥ a.ka.88.56; maithunam — maithunasya parāvṛttau dvayorbuddhasukhavihāre ca dārā'saṃkleśadarśane ca sū.a.157kha/44; suratam a.ka.32.21; ratiḥ a.ka.32.18; vyavāyaḥ — vyavāyo grāmyadharmo maithunaṃ nidhuvanaṃ ratam a.ko.2.7.57; yabhyā lo.ko.330. | ||
# meṣādidvādaśarāśyantargatatṛtīyarāśiḥ vi.pra.237kha/2.40. | # meṣādidvādaśarāśyantargatatṛtīyarāśiḥ vi.pra.237kha/2.40. | ||
|dictionary=Negi | |||
}} | }} | ||
Latest revision as of 01:11, 28 July 2021
- 'khrig pa
-
mithunam
- suratam — mithunakriyāyāṃ samudyataḥ a.ka.88.56; maithunam — maithunasya parāvṛttau dvayorbuddhasukhavihāre ca dārā'saṃkleśadarśane ca sū.a.157kha/44; suratam a.ka.32.21; ratiḥ a.ka.32.18; vyavāyaḥ — vyavāyo grāmyadharmo maithunaṃ nidhuvanaṃ ratam a.ko.2.7.57; yabhyā lo.ko.330.
- meṣādidvādaśarāśyantargatatṛtīyarāśiḥ vi.pra.237kha/2.40.