bar chad med pa
Jump to navigation
Jump to search
(CSV import of Negi entries Part-1) |
(CSV import Negi Entries Part-1 Take-2) |
||
| Line 5: | Line 5: | ||
# nairantaryam — [[lhan cig spyod pa yis zhes bya ba ni rjes su 'brel bar spyod pa ste]]/ [[phan tshun bar chad med pas so]]// sahacāriṇetyanusambaddhacāriṇā anyonyanairantaryeṇa sū.a.187ka/84; ānantaryam—[[bar chad med pa ni bar chad med pa'i ngo bo'am bar chad med pa'i lam mo]]/ /[[de'i lam ni bar chad med pa'i lam mo]]// anantarabhāvo anantaramārgo vā ānantaryam, tasya mārgā ānantaryamārgāḥ abhi.sphu.178ka/929; nirantarāyatvam — [[gnyen po sgom pa la bar chad med pa dang dge ba la mngon par dga' ba ni las so]]// pratipakṣabhāvanāyāṃ nirantarāyatvaṃ kuśalābhirāmatā ca karma sū.vyā.149ka/31; | # nairantaryam — [[lhan cig spyod pa yis zhes bya ba ni rjes su 'brel bar spyod pa ste]]/ [[phan tshun bar chad med pas so]]// sahacāriṇetyanusambaddhacāriṇā anyonyanairantaryeṇa sū.a.187ka/84; ānantaryam—[[bar chad med pa ni bar chad med pa'i ngo bo'am bar chad med pa'i lam mo]]/ /[[de'i lam ni bar chad med pa'i lam mo]]// anantarabhāvo anantaramārgo vā ānantaryam, tasya mārgā ānantaryamārgāḥ abhi.sphu.178ka/929; nirantarāyatvam — [[gnyen po sgom pa la bar chad med pa dang dge ba la mngon par dga' ba ni las so]]// pratipakṣabhāvanāyāṃ nirantarāyatvaṃ kuśalābhirāmatā ca karma sū.vyā.149ka/31; | ||
* vi. nirantaraḥ—[[dngos 'di bar chad med pa 'am]]/ /[['di ni bar chad dang bcas zhes]]/ /[['di 'dra'i blo yi dbye ba dag]]// nirantaramidaṃ vastu sāntaraṃ cedamityayam buddhibhedaśca ta.sa.25kha/271; vyantaraḥ — [[de la bar chad dang bcas pa ni gnyen pos bar du chod pa'o]]/ /[[bar chad med pa ni gnyen pos bar du ma chod pa ste]] tatra sāntaraḥ pratipakṣavyavahitaḥ, vyantaraḥ pratipakṣāvyavahitaḥ ma. ṭī.223ka/55; anantaraḥ — [[yang na de byed pa'i gang zag 'di nas shi 'phos pa dang dmyal bar skye bar 'gyur ba la bar chad med pas de ni bar chad med pa'o]]// na vā tatkāriṇaḥ pudgalasyetaścyutasyānantaramasti narakopapattigamanaṃ pratītyanantaraḥ abhi.bhā.215kha/724; anantaryaḥ — [[bar chad bya bar nus pa ni bar chad do]]// [[bar chad med pas na bar chad med pa'o]]// antarayituṃ śakyā antaryāḥ, nāntaryāḥ anantaryāḥ abhi.sphu.178ka/929; anavadhiḥ — [[des na de'i phyir]]/ [[blo bar chad med pa ste bar chad dang bral bar 'gyur ro]]// tat tasmāt, dhīranavadhiḥ avadhirahitā bhavet ta.pa.308kha/331; avyavahitaḥ — [[de la yang rgyu'i tshogs pa tha ma 'bras bu bskyed pa'i phyir bar chad med pa gang yin pa]]/ [[de ni 'bras bu dang ldan pa kho na yin te]] tatrāpyantyā sāmagrī yā'vyavahitā kāryotpatteḥ sā phalavatyeva pra.vṛ. 316kha/65; niśchidraḥ — [[byang chub sems dpa'i sems mngon par spro ba sbyangs pa bar chad med pa]]…[[gang yin pa]] yo bodhisattvasya cittābhyutsāhaḥ… uttaptaśca niśchidraśca bo.bhū.107ka/138. | * vi. nirantaraḥ—[[dngos 'di bar chad med pa 'am]]/ /[['di ni bar chad dang bcas zhes]]/ /[['di 'dra'i blo yi dbye ba dag]]// nirantaramidaṃ vastu sāntaraṃ cedamityayam buddhibhedaśca ta.sa.25kha/271; vyantaraḥ — [[de la bar chad dang bcas pa ni gnyen pos bar du chod pa'o]]/ /[[bar chad med pa ni gnyen pos bar du ma chod pa ste]] tatra sāntaraḥ pratipakṣavyavahitaḥ, vyantaraḥ pratipakṣāvyavahitaḥ ma. ṭī.223ka/55; anantaraḥ — [[yang na de byed pa'i gang zag 'di nas shi 'phos pa dang dmyal bar skye bar 'gyur ba la bar chad med pas de ni bar chad med pa'o]]// na vā tatkāriṇaḥ pudgalasyetaścyutasyānantaramasti narakopapattigamanaṃ pratītyanantaraḥ abhi.bhā.215kha/724; anantaryaḥ — [[bar chad bya bar nus pa ni bar chad do]]// [[bar chad med pas na bar chad med pa'o]]// antarayituṃ śakyā antaryāḥ, nāntaryāḥ anantaryāḥ abhi.sphu.178ka/929; anavadhiḥ — [[des na de'i phyir]]/ [[blo bar chad med pa ste bar chad dang bral bar 'gyur ro]]// tat tasmāt, dhīranavadhiḥ avadhirahitā bhavet ta.pa.308kha/331; avyavahitaḥ — [[de la yang rgyu'i tshogs pa tha ma 'bras bu bskyed pa'i phyir bar chad med pa gang yin pa]]/ [[de ni 'bras bu dang ldan pa kho na yin te]] tatrāpyantyā sāmagrī yā'vyavahitā kāryotpatteḥ sā phalavatyeva pra.vṛ. 316kha/65; niśchidraḥ — [[byang chub sems dpa'i sems mngon par spro ba sbyangs pa bar chad med pa]]…[[gang yin pa]] yo bodhisattvasya cittābhyutsāhaḥ… uttaptaśca niśchidraśca bo.bhū.107ka/138. | ||
|dictionary=Negi | |||
}} | }} | ||
Latest revision as of 01:38, 28 July 2021
- bar chad med pa
-
* saṃ.
- nirantarāyaḥ — shin tu sdom zhing nyon mongs rtog pa spong/ /bar chad med cing dge la mngon par dga'// susaṃvṛtiḥ kliṣṭavitarkavarjanā nirantarāyo'tha śubhābhirāmatā sū.a.149ka/31; avyavadhānam — smra la skad cig pa nyid kyis/ /chu sogs bye brag med pa ste/ /bar chad med pa sogs yod kyang/ /gnas skabs gzhan la ltos bcas yin// ucyate kṣaṇikatvena nāviśeṣā jalādayaḥ sattve'pyavyavadhānādi te'pekṣante daśāntaram ta.sa.25kha/273
- nairantaryam — lhan cig spyod pa yis zhes bya ba ni rjes su 'brel bar spyod pa ste/ phan tshun bar chad med pas so// sahacāriṇetyanusambaddhacāriṇā anyonyanairantaryeṇa sū.a.187ka/84; ānantaryam—bar chad med pa ni bar chad med pa'i ngo bo'am bar chad med pa'i lam mo/ /de'i lam ni bar chad med pa'i lam mo// anantarabhāvo anantaramārgo vā ānantaryam, tasya mārgā ānantaryamārgāḥ abhi.sphu.178ka/929; nirantarāyatvam — gnyen po sgom pa la bar chad med pa dang dge ba la mngon par dga' ba ni las so// pratipakṣabhāvanāyāṃ nirantarāyatvaṃ kuśalābhirāmatā ca karma sū.vyā.149ka/31;
- vi. nirantaraḥ—dngos 'di bar chad med pa 'am/ /'di ni bar chad dang bcas zhes/ /'di 'dra'i blo yi dbye ba dag// nirantaramidaṃ vastu sāntaraṃ cedamityayam buddhibhedaśca ta.sa.25kha/271; vyantaraḥ — de la bar chad dang bcas pa ni gnyen pos bar du chod pa'o/ /bar chad med pa ni gnyen pos bar du ma chod pa ste tatra sāntaraḥ pratipakṣavyavahitaḥ, vyantaraḥ pratipakṣāvyavahitaḥ ma. ṭī.223ka/55; anantaraḥ — yang na de byed pa'i gang zag 'di nas shi 'phos pa dang dmyal bar skye bar 'gyur ba la bar chad med pas de ni bar chad med pa'o// na vā tatkāriṇaḥ pudgalasyetaścyutasyānantaramasti narakopapattigamanaṃ pratītyanantaraḥ abhi.bhā.215kha/724; anantaryaḥ — bar chad bya bar nus pa ni bar chad do// bar chad med pas na bar chad med pa'o// antarayituṃ śakyā antaryāḥ, nāntaryāḥ anantaryāḥ abhi.sphu.178ka/929; anavadhiḥ — des na de'i phyir/ blo bar chad med pa ste bar chad dang bral bar 'gyur ro// tat tasmāt, dhīranavadhiḥ avadhirahitā bhavet ta.pa.308kha/331; avyavahitaḥ — de la yang rgyu'i tshogs pa tha ma 'bras bu bskyed pa'i phyir bar chad med pa gang yin pa/ de ni 'bras bu dang ldan pa kho na yin te tatrāpyantyā sāmagrī yā'vyavahitā kāryotpatteḥ sā phalavatyeva pra.vṛ. 316kha/65; niśchidraḥ — byang chub sems dpa'i sems mngon par spro ba sbyangs pa bar chad med pa…gang yin pa yo bodhisattvasya cittābhyutsāhaḥ… uttaptaśca niśchidraśca bo.bhū.107ka/138.