bar chod

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 6: Line 6:
# vicchedatvam — [[bar mtshams chung ba ni bar chod shin tu chung ba nyid do]]// alpāntaratvaṃ svalpavicchedatvam ta.pa.206kha/882;  
# vicchedatvam — [[bar mtshams chung ba ni bar chod shin tu chung ba nyid do]]// alpāntaratvaṃ svalpavicchedatvam ta.pa.206kha/882;  
* vi. vicchinnaḥ—[[de la bar chod par skye ba'i dngos po gang yin pa de ni bar chad dang bcas pa'i shes pa'i rgyu mtshan yin no zhes sbrel lo]]// tatra vicchinnaṃ yajjātaṃ vastu tat sāntarabuddhernimittatāmetīti sambandhaḥ ta.pa.280kha/274; vyapetaḥ — [[bar ma chod dang bar chod bdag]]/ /[[yi ge tshogs pa bskor ba ni]]/ /[[zung ldan de yang rkang pa yi]]/ /[[dang po bar mtha' spyod yul can]]// avyapetavyapetātmā vyāvṛttirvarṇasaṃhateḥ  yamakaṃ tacca pādānāmādimadhyāntagocaram  kā.ā.334kha/3.1; vyavahitaḥ — [[de la bar chad dang bcas pa ni gnyen pos bar du chod pa'o]]/ /[[bar chad med pa ni gnyen pos bar du ma chod pa ste]] tatra sāntaraḥ pratipakṣavyavahitaḥ, vyantaraḥ pratipakṣāvyavahitaḥ ma.ṭī.223ka/55; [[des na khyod rang kun mkhyen 'gyur]]/ /[[ring dang bar chod mthong phyir dang]]/ tataḥ  tavaiva sarvavittā syāddūravyavahitekṣaṇāt  ta.sa.130ka/1109; antaritaḥ — [[gang phyir bar du chod pa yi]]/ /[[gzugs ni mthong ba min phyir lo]]// dṛśyate rūpaṃ na kilāntaritaṃ yataḥ  abhi.ko.3kha/1.42; tirohitaḥ — [[rig byed kyis rtogs kun mkhyen gyi]]/ /[[bar chod chos ni rtogs pa bas]]/ /[[bar du ma bsgribs chos sogs kyi]]/ /[[shes pa kho na khyad bcas kyi]]// vedabodhitasarvajñajñānāddharmāt tirohitāt  atirohitadharmādijñānameva viśeṣyate  ta.sa.117ka/1013.
* vi. vicchinnaḥ—[[de la bar chod par skye ba'i dngos po gang yin pa de ni bar chad dang bcas pa'i shes pa'i rgyu mtshan yin no zhes sbrel lo]]// tatra vicchinnaṃ yajjātaṃ vastu tat sāntarabuddhernimittatāmetīti sambandhaḥ ta.pa.280kha/274; vyapetaḥ — [[bar ma chod dang bar chod bdag]]/ /[[yi ge tshogs pa bskor ba ni]]/ /[[zung ldan de yang rkang pa yi]]/ /[[dang po bar mtha' spyod yul can]]// avyapetavyapetātmā vyāvṛttirvarṇasaṃhateḥ  yamakaṃ tacca pādānāmādimadhyāntagocaram  kā.ā.334kha/3.1; vyavahitaḥ — [[de la bar chad dang bcas pa ni gnyen pos bar du chod pa'o]]/ /[[bar chad med pa ni gnyen pos bar du ma chod pa ste]] tatra sāntaraḥ pratipakṣavyavahitaḥ, vyantaraḥ pratipakṣāvyavahitaḥ ma.ṭī.223ka/55; [[des na khyod rang kun mkhyen 'gyur]]/ /[[ring dang bar chod mthong phyir dang]]/ tataḥ  tavaiva sarvavittā syāddūravyavahitekṣaṇāt  ta.sa.130ka/1109; antaritaḥ — [[gang phyir bar du chod pa yi]]/ /[[gzugs ni mthong ba min phyir lo]]// dṛśyate rūpaṃ na kilāntaritaṃ yataḥ  abhi.ko.3kha/1.42; tirohitaḥ — [[rig byed kyis rtogs kun mkhyen gyi]]/ /[[bar chod chos ni rtogs pa bas]]/ /[[bar du ma bsgribs chos sogs kyi]]/ /[[shes pa kho na khyad bcas kyi]]// vedabodhitasarvajñajñānāddharmāt tirohitāt  atirohitadharmādijñānameva viśeṣyate  ta.sa.117ka/1013.
|dictionary=Negi
}}
}}

Latest revision as of 02:38, 28 July 2021

bar chod
* saṃ.
  1. antarāyaḥ — kye ma bdag gi dge ba 'dir/ /bar chod 'di ni yang dag skyes// aho batāntarāyo'yaṃ sañjātaḥ kuśale mama a.ka.73kha/7.32; mdzes 'gyur gyi bar chad kyis bar du bcad par mi bya'o// na sugatāntarāyenāntaraṇam vi.sū.52kha/67; antarayaḥ — gos kyi bar du chod pa la ni 'og mar ro// anantaraṃ cīvarāntaraye vi.sū.19kha/23
  2. vicchedaḥ—bar du chod na gcig pa nyid ma yin no// asattvamekatvasya vicchede vi.sū.60kha/76; vyavadhānam — de ni bar du chod na yang/ /'bras bu'i gtan tshigs spong ma yin// vyavadhāne'pi naivāsau vijahyātkāryahetutām pra.a.124kha/468
  3. vicchedatvam — bar mtshams chung ba ni bar chod shin tu chung ba nyid do// alpāntaratvaṃ svalpavicchedatvam ta.pa.206kha/882;

{{#arraymap:bar chod

|; |@@@ | | }}