bar ma chod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 3: Line 3:
|negi-def=* vi. avyavahitaḥ — [[de ma thag pa ni bar ma chod pa'o]]// anantaram avyavahitam ta.pa.3kha/452; [[de la bar chad dang bcas pa ni gnyen pos bar du chod pa'o]]// [[bar chad med pa ni gnyen pos bar du ma chod pa ste]] tatra sāntaraḥ pratipakṣavyavahitaḥ, vyantaraḥ pratipakṣāvyavahitaḥ ma.ṭī.223ka/55; nirantaraḥ — [[gang gi tshe mun pa dang bar ma chod pa'i snang ba'i skad cig skyed par byed pa de'i tshe snang ba dang nye ba'i mun pa sel ba med par skyed par byed do]]// yadā'ndhakāranirantaramālokakṣaṇaṃ janayati tadā''lokasamīpavartinamandhakāramasamarthaṃ janayati nyā.ṭī.76kha/199; avyapetaḥ — [[bar ma chod dang bar chod bdag]]/ /[[yi ge tshogs pa bskor ba ni]]/ /[[zung ldan de yang rkang pa yi]]/ /[[dang po bar mtha' spyod yul can]]// avyapetavyapetātmā vyāvṛttirvarṇasaṃhateḥ  yamakaṃ tacca pādānāmādimadhyāntagocaram  kā.ā.334kha/3.1;  
|negi-def=* vi. avyavahitaḥ — [[de ma thag pa ni bar ma chod pa'o]]// anantaram avyavahitam ta.pa.3kha/452; [[de la bar chad dang bcas pa ni gnyen pos bar du chod pa'o]]// [[bar chad med pa ni gnyen pos bar du ma chod pa ste]] tatra sāntaraḥ pratipakṣavyavahitaḥ, vyantaraḥ pratipakṣāvyavahitaḥ ma.ṭī.223ka/55; nirantaraḥ — [[gang gi tshe mun pa dang bar ma chod pa'i snang ba'i skad cig skyed par byed pa de'i tshe snang ba dang nye ba'i mun pa sel ba med par skyed par byed do]]// yadā'ndhakāranirantaramālokakṣaṇaṃ janayati tadā''lokasamīpavartinamandhakāramasamarthaṃ janayati nyā.ṭī.76kha/199; avyapetaḥ — [[bar ma chod dang bar chod bdag]]/ /[[yi ge tshogs pa bskor ba ni]]/ /[[zung ldan de yang rkang pa yi]]/ /[[dang po bar mtha' spyod yul can]]// avyapetavyapetātmā vyāvṛttirvarṇasaṃhateḥ  yamakaṃ tacca pādānāmādimadhyāntagocaram  kā.ā.334kha/3.1;  
* saṃ. avyavadhānam — [[bar ma chod par rigs mthun pa thun mong ba'i rnam par nges pa can gyi rnam par gcod pa'i shes pa skyes pa na]] avyavadhānena sajātīyasādhāraṇādhyavasāyinaṃ parāmarśapratyayaṃ janayad ta.pa.236kha/944.
* saṃ. avyavadhānam — [[bar ma chod par rigs mthun pa thun mong ba'i rnam par nges pa can gyi rnam par gcod pa'i shes pa skyes pa na]] avyavadhānena sajātīyasādhāraṇādhyavasāyinaṃ parāmarśapratyayaṃ janayad ta.pa.236kha/944.
|dictionary=Negi
}}
}}

Latest revision as of 02:39, 28 July 2021

bar ma chod pa
* vi. avyavahitaḥ — de ma thag pa ni bar ma chod pa'o// anantaram avyavahitam ta.pa.3kha/452; de la bar chad dang bcas pa ni gnyen pos bar du chod pa'o// bar chad med pa ni gnyen pos bar du ma chod pa ste tatra sāntaraḥ pratipakṣavyavahitaḥ, vyantaraḥ pratipakṣāvyavahitaḥ ma.ṭī.223ka/55; nirantaraḥ — gang gi tshe mun pa dang bar ma chod pa'i snang ba'i skad cig skyed par byed pa de'i tshe snang ba dang nye ba'i mun pa sel ba med par skyed par byed do// yadā'ndhakāranirantaramālokakṣaṇaṃ janayati tadālokasamīpavartinamandhakāramasamarthaṃ janayati nyā.ṭī.76kha/199; avyapetaḥ — bar ma chod dang bar chod bdag/ /yi ge tshogs pa bskor ba ni/ /zung ldan de yang rkang pa yi/ /dang po bar mtha' spyod yul can// avyapetavyapetātmā vyāvṛttirvarṇasaṃhateḥ yamakaṃ tacca pādānāmādimadhyāntagocaram kā.ā.334kha/3.1;

{{#arraymap:bar ma chod pa

|; |@@@ | | }}