bas
Jump to navigation
Jump to search
(CSV import of Negi entries Part-1) |
(CSV import Negi Entries Part-1 Take-2) |
||
Line 3: | Line 3: | ||
|negi-def=* avya. iti, hetau — [[bas zhes bya ba ni rgyu'i don te]] iti hetau nyā.ṭī.67kha/171; [[bas zhes bya ba ni de bas na zhes bya ba'i don yin te]] iti tasmādarthe nyā.ṭī.53ka/116; | |negi-def=* avya. iti, hetau — [[bas zhes bya ba ni rgyu'i don te]] iti hetau nyā.ṭī.67kha/171; [[bas zhes bya ba ni de bas na zhes bya ba'i don yin te]] iti tasmādarthe nyā.ṭī.53ka/116; | ||
* dra. [['dren pa dar bas kyang]] nāyakābhyudayairapi kā.ā.319ka/1.17; [[don gyis go bas kyang thams cad mkhyen pa 'grub pa ma yin no]]// na cāpyarthāpattyā sarvajñaḥ viddhyati ta.pa.273ka/1014; [[pad ma'i skud pa bas kyang phra]]/ /[[ri bo las kyang shin tu brling]]/ /[[rgya mtsho bas kyang zab pa ste]]/ /[[bde blag tu ni 'thob ma yin]]// sūkṣmā mṛṇālatantubhyo giribhyo'pi garīyasī samudrebhyo'pi gambhīrā sā sukhena na labhyate a.ka.159ka/17.26; [['di bas bdag mchog]] pravaro'hamitaḥ vi.va.126kha/1. 16; [[phra ba bas kyang ches phra ba]] sūkṣmātsūkṣmataram a.sā. 34kha/19; [[khyod kyi srog bas phangs de la]]/ /[[gnod par byed pa su zhig yod]]// ko hi prāṇapriyatare tavāsmin vipriyaṃ caret jā.mā.123kha/142; [[nor dbang mtshungs pas de la nor]]/ /[['dod pa bas kyang mngon lhag byin]]// dhanaṃ dhaneśatulyo'smai vāñchitābhyadhikaṃ dadau a.ka.26ka/52.70. | * dra. [['dren pa dar bas kyang]] nāyakābhyudayairapi kā.ā.319ka/1.17; [[don gyis go bas kyang thams cad mkhyen pa 'grub pa ma yin no]]// na cāpyarthāpattyā sarvajñaḥ viddhyati ta.pa.273ka/1014; [[pad ma'i skud pa bas kyang phra]]/ /[[ri bo las kyang shin tu brling]]/ /[[rgya mtsho bas kyang zab pa ste]]/ /[[bde blag tu ni 'thob ma yin]]// sūkṣmā mṛṇālatantubhyo giribhyo'pi garīyasī samudrebhyo'pi gambhīrā sā sukhena na labhyate a.ka.159ka/17.26; [['di bas bdag mchog]] pravaro'hamitaḥ vi.va.126kha/1. 16; [[phra ba bas kyang ches phra ba]] sūkṣmātsūkṣmataram a.sā. 34kha/19; [[khyod kyi srog bas phangs de la]]/ /[[gnod par byed pa su zhig yod]]// ko hi prāṇapriyatare tavāsmin vipriyaṃ caret jā.mā.123kha/142; [[nor dbang mtshungs pas de la nor]]/ /[['dod pa bas kyang mngon lhag byin]]// dhanaṃ dhaneśatulyo'smai vāñchitābhyadhikaṃ dadau a.ka.26ka/52.70. | ||
|dictionary=Negi | |||
}} | }} |
Latest revision as of 01:39, 28 July 2021
- bas
-
* avya. iti, hetau — bas zhes bya ba ni rgyu'i don te iti hetau nyā.ṭī.67kha/171; bas zhes bya ba ni de bas na zhes bya ba'i don yin te iti tasmādarthe nyā.ṭī.53ka/116;
- dra. 'dren pa dar bas kyang nāyakābhyudayairapi kā.ā.319ka/1.17; don gyis go bas kyang thams cad mkhyen pa 'grub pa ma yin no// na cāpyarthāpattyā sarvajñaḥ viddhyati ta.pa.273ka/1014; pad ma'i skud pa bas kyang phra/ /ri bo las kyang shin tu brling/ /rgya mtsho bas kyang zab pa ste/ /bde blag tu ni 'thob ma yin// sūkṣmā mṛṇālatantubhyo giribhyo'pi garīyasī samudrebhyo'pi gambhīrā sā sukhena na labhyate a.ka.159ka/17.26; 'di bas bdag mchog pravaro'hamitaḥ vi.va.126kha/1. 16; phra ba bas kyang ches phra ba sūkṣmātsūkṣmataram a.sā. 34kha/19; khyod kyi srog bas phangs de la/ /gnod par byed pa su zhig yod// ko hi prāṇapriyatare tavāsmin vipriyaṃ caret jā.mā.123kha/142; nor dbang mtshungs pas de la nor/ /'dod pa bas kyang mngon lhag byin// dhanaṃ dhaneśatulyo'smai vāñchitābhyadhikaṃ dadau a.ka.26ka/52.70.
{{#arraymap:bas
|; |@@@ | | }}