bkren pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 6: Line 6:
# dainyam — sevā hi puṃsāṃ saṃsāraduḥkhadainyabhayaṃ-karaḥ a.ka.35.14; dāridryam  
# dainyam — sevā hi puṃsāṃ saṃsāraduḥkhadainyabhayaṃ-karaḥ a.ka.35.14; dāridryam  
# kārpaṇyam — dāridryaṃ hi nāma sāsravasukhabhogabubhukṣayā cittakārpaṇyam, upakaraṇavaikalyaṃ vā bo.pa.52.
# kārpaṇyam — dāridryaṃ hi nāma sāsravasukhabhogabubhukṣayā cittakārpaṇyam, upakaraṇavaikalyaṃ vā bo.pa.52.
|dictionary=Negi
}}
}}

Latest revision as of 03:02, 28 July 2021

bkren pa
=I. vi.
  1. = dbul po daridraḥ vi.va.167kha/1.56; kṣullakaḥ lo.ko.102; dīnaḥ — trātumarhasi māṃ deva duḥkhadīnāndhabāndhavaḥ a.ka.58.25
  2. = ser sna can kṛpaṇaḥ, matsarī — kṛpaṇā matsariṇaḥ sū.a.219kha/126 II. saṃ.
  3. dainyam — sevā hi puṃsāṃ saṃsāraduḥkhadainyabhayaṃ-karaḥ a.ka.35.14; dāridryam
  4. kārpaṇyam — dāridryaṃ hi nāma sāsravasukhabhogabubhukṣayā cittakārpaṇyam, upakaraṇavaikalyaṃ vā bo.pa.52.

{{#arraymap:bkren pa

|; |@@@ | | }}