brgyug par
Jump to navigation
Jump to search
(CSV import of Negi entries Part-1) |
(CSV import Negi Entries Part-1 Take-2) |
||
| Line 2: | Line 2: | ||
|wylie=brgyug par | |wylie=brgyug par | ||
|negi-def=dhāvitum — dhanurbāṇapāṇayaścāgrato dhāvitumārabdhāḥ vi.va.175kha/1.60; pradhāvitum — uccaiḥ śabdaṃ kurvāṇaḥ pradhāvitumārabdhaḥ vi.va.148ka/1.36. | |negi-def=dhāvitum — dhanurbāṇapāṇayaścāgrato dhāvitumārabdhāḥ vi.va.175kha/1.60; pradhāvitum — uccaiḥ śabdaṃ kurvāṇaḥ pradhāvitumārabdhaḥ vi.va.148ka/1.36. | ||
|dictionary=Negi | |||
}} | }} | ||
Latest revision as of 02:17, 28 July 2021
- brgyug par
- dhāvitum — dhanurbāṇapāṇayaścāgrato dhāvitumārabdhāḥ vi.va.175kha/1.60; pradhāvitum — uccaiḥ śabdaṃ kurvāṇaḥ pradhāvitumārabdhaḥ vi.va.148ka/1.36.