brlang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
((by SublimeText.Mediawiker))
(CSV import Negi Entries Part-1 Take-2)
 
(2 intermediate revisions by the same user not shown)
Line 1: Line 1:
{{DictEntry
{{DictEntry
|wylie=brlang ba
|wylie=brlang ba
|negi-def=
|negi-def=vi. paruṣaḥ, o ṣā — [[dbang po brlang ba]] paruṣendriyaḥ śrā.bhū.71kha/186; [[tshig de ni kun shes par byed pa dang]] … [[mi brlang ba dang]] yā'sau vāgājñāpanī…aparuṣā la.vi.141ka/208; kharaḥ — [[rig pa'i khyad par dag la 'bad byas kyang]]/ /[[mi bsrun nges par brlang ba'i rang bzhin nyid]]// vidyāviśeṣe'pi kṛtaprayatnaḥ khalo bhavatyeva kharasvabhāvaḥ  a.ka.32ka/53.45; karkaśaḥ, o śā — [[zhe gcod pa'i tshig dang bral ba yin te]]/ [[snyogs pa dang brlang ba dang rtsub pa dang]] … [[tshig gi rnam pa de lta bu spangs te]] paruṣavacanātprativirataḥ khalu punarbhavati  sa yeyaṃ vāgadeśā karkaśā parakaṭukā…tathārūpāṃ vācaṃ prahāya da.bhū.188ka/15; kaṭukaḥ — [[de lta bu'i chad pa sna tshogs du ma mi bzad pa drag pa brlang ba yid du mi 'ong ba srog 'phrog pa dag kyang byed par mthong ngo]]// evamanekavidhāstīvrāḥ kharāḥ kaṭukā amanāpāḥ prāṇahāriṇīḥ kāraṇāḥ kāryamāṇā apaśyat ga.vyū.24kha/121; raudraḥ — [[sems can rgyal po'am blon po chen po gang dag shas cher brlang zhing]] ye sattvā rājāno vā bhavanti rājamahāmātrā vā adhimātraraudrāḥ bo.bhū.89kha/114; rabhasaḥ — [[rgyal po ma skyes dgra de ni yong ye gtum zhing brlang la zhe rtsub cing gzu lums can zhig yin gyis]] sarvathā'yaṃ rājā ajātaśatruścaṇḍo rabhasaḥ karkaśaḥ sāhasikaśca a.śa.276ka/253.
* vi.  
|dictionary=Negi
** paruṣaḥ, o ṣā —  
**: [[dbang po brlang ba]] paruṣendriyaḥ śrā.bhū.71kha/186;
**: [[tshig de ni kun shes par byed pa dang]] … [[mi brlang ba dang]] yā'sau vāgājñāpanī…aparuṣā la.vi.141ka/208;
** kharaḥ —  
[[rig pa'i khyad par dag la 'bad byas kyang]]/ /[[mi bsrun nges par brlang ba'i rang bzhin nyid]]//  
vidyāviśeṣe'pi kṛtaprayatnaḥ khalo bhavatyeva kharasvabhāvaḥ   
a.ka.32ka/53.45;  
karkaśaḥ, o śā —  
[[zhe gcod pa'i tshig dang bral ba yin te]]/ [[snyogs pa dang brlang ba dang rtsub pa dang]] … [[tshig gi rnam pa de lta bu spangs te]]  
paruṣavacanātprativirataḥ khalu punarbhavati  sa yeyaṃ vāgadeśā karkaśā parakaṭukā…tathārūpāṃ vācaṃ prahāya  
da.bhū.188ka/15;  
kaṭukaḥ —  
[[de lta bu'i chad pa sna tshogs du ma mi bzad pa drag pa brlang ba yid du mi 'ong ba srog 'phrog pa dag kyang byed par mthong ngo]]//  
evamanekavidhāstīvrāḥ kharāḥ kaṭukā amanāpāḥ prāṇahāriṇīḥ kāraṇāḥ kāryamāṇā apaśyat  
ga.vyū.24kha/121;  
raudraḥ —  
[[sems can rgyal po'am blon po chen po gang dag shas cher brlang zhing]]  
ye sattvā rājāno vā bhavanti rājamahāmātrā vā adhimātraraudrāḥ  
bo.bhū.89kha/114;  
rabhasaḥ —  
[[rgyal po ma skyes dgra de ni yong ye gtum zhing brlang la zhe rtsub cing gzu lums can zhig yin gyis]]  
sarvathā'yaṃ rājā ajātaśatruścaṇḍo rabhasaḥ karkaśaḥ sāhasikaśca  
a.śa.276ka/253.
}}
}}

Latest revision as of 03:20, 28 July 2021

brlang ba
vi. paruṣaḥ, o ṣā — dbang po brlang ba paruṣendriyaḥ śrā.bhū.71kha/186; tshig de ni kun shes par byed pa dangmi brlang ba dang yā'sau vāgājñāpanī…aparuṣā la.vi.141ka/208; kharaḥ — rig pa'i khyad par dag la 'bad byas kyang/ /mi bsrun nges par brlang ba'i rang bzhin nyid// vidyāviśeṣe'pi kṛtaprayatnaḥ khalo bhavatyeva kharasvabhāvaḥ a.ka.32ka/53.45; karkaśaḥ, o śā — zhe gcod pa'i tshig dang bral ba yin te/ snyogs pa dang brlang ba dang rtsub pa dangtshig gi rnam pa de lta bu spangs te paruṣavacanātprativirataḥ khalu punarbhavati sa yeyaṃ vāgadeśā karkaśā parakaṭukā…tathārūpāṃ vācaṃ prahāya da.bhū.188ka/15; kaṭukaḥ — de lta bu'i chad pa sna tshogs du ma mi bzad pa drag pa brlang ba yid du mi 'ong ba srog 'phrog pa dag kyang byed par mthong ngo// evamanekavidhāstīvrāḥ kharāḥ kaṭukā amanāpāḥ prāṇahāriṇīḥ kāraṇāḥ kāryamāṇā apaśyat ga.vyū.24kha/121; raudraḥ — sems can rgyal po'am blon po chen po gang dag shas cher brlang zhing ye sattvā rājāno vā bhavanti rājamahāmātrā vā adhimātraraudrāḥ bo.bhū.89kha/114; rabhasaḥ — rgyal po ma skyes dgra de ni yong ye gtum zhing brlang la zhe rtsub cing gzu lums can zhig yin gyis sarvathā'yaṃ rājā ajātaśatruścaṇḍo rabhasaḥ karkaśaḥ sāhasikaśca a.śa.276ka/253.

{{#arraymap:brlang ba

|; |@@@ | | }}