bskal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 5: Line 5:
# = [[bar du chod pa]] sambādhaḥ — [[bya ba ngan pas bskal bas]]/ [[chos spyad pa'i go skabs med pa]] kukāryasambādhatvāt kṛśāvakāśaṃ dharmasya jā.mā.324/189  
# = [[bar du chod pa]] sambādhaḥ — [[bya ba ngan pas bskal bas]]/ [[chos spyad pa'i go skabs med pa]] kukāryasambādhatvāt kṛśāvakāśaṃ dharmasya jā.mā.324/189  
# = [[mi mngon pa nyid]] tirobhāvaḥ, adṛśyātmatā pra.a.40ka/46; tirodhānam pra.a.40ka/46 [[II]]. bhū.kā.kṛ. viprakṛṣṭaḥ — [[yul dang dus dang rang bzhin gyis bskal ba]] deśakālasvabhāvaviprakṛṣṭaḥ ta.pa. 258kha/233; vā.ṭī.57kha/13; asannikṛṣṭaḥ — upamānaṃ sādṛśyamasannikṛṣṭe buddhimutpādayati ta.pa. 131ka/713 [[III]]. vi. viprakarṣī — pratyakṣānupalambhasādhanatvāt kāryakāraṇabhāvasya viprakarṣiṇā sarvajñena saha kasyacit kāryakāraṇabhāvāsiddheḥ ta.pa.268ka/1005.
# = [[mi mngon pa nyid]] tirobhāvaḥ, adṛśyātmatā pra.a.40ka/46; tirodhānam pra.a.40ka/46 [[II]]. bhū.kā.kṛ. viprakṛṣṭaḥ — [[yul dang dus dang rang bzhin gyis bskal ba]] deśakālasvabhāvaviprakṛṣṭaḥ ta.pa. 258kha/233; vā.ṭī.57kha/13; asannikṛṣṭaḥ — upamānaṃ sādṛśyamasannikṛṣṭe buddhimutpādayati ta.pa. 131ka/713 [[III]]. vi. viprakarṣī — pratyakṣānupalambhasādhanatvāt kāryakāraṇabhāvasya viprakarṣiṇā sarvajñena saha kasyacit kāryakāraṇabhāvāsiddheḥ ta.pa.268ka/1005.
|dictionary=Negi
}}
}}

Latest revision as of 03:41, 28 July 2021

bskal ba
=I. saṃ.
  1. = ring ba viprakarṣaḥ — yul dang dus dang rang bzhin gyis bskal bas deśakālasvabhāvaviprakarṣaiḥ vā.ṭī.57kha/13; yul gyis bskal ba'i phyir deśaviprakarṣāt ta.pa.106ka/662
  2. = bar du chod pa sambādhaḥ — bya ba ngan pas bskal bas/ chos spyad pa'i go skabs med pa kukāryasambādhatvāt kṛśāvakāśaṃ dharmasya jā.mā.324/189
  3. = mi mngon pa nyid tirobhāvaḥ, adṛśyātmatā pra.a.40ka/46; tirodhānam pra.a.40ka/46 II. bhū.kā.kṛ. viprakṛṣṭaḥ — yul dang dus dang rang bzhin gyis bskal ba deśakālasvabhāvaviprakṛṣṭaḥ ta.pa. 258kha/233; vā.ṭī.57kha/13; asannikṛṣṭaḥ — upamānaṃ sādṛśyamasannikṛṣṭe buddhimutpādayati ta.pa. 131ka/713 III. vi. viprakarṣī — pratyakṣānupalambhasādhanatvāt kāryakāraṇabhāvasya viprakarṣiṇā sarvajñena saha kasyacit kāryakāraṇabhāvāsiddheḥ ta.pa.268ka/1005.

{{#arraymap:bskal ba

|; |@@@ | | }}