bskol ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
# saṃ. kvāthaḥ — [[bskol ba khrus bya ba]] kvāthasnānam vi.sū.6kha/7; tāpaḥ — [[chu bskol ba]] udakatāpaḥ pra.a.89ka/106  
# saṃ. kvāthaḥ — [[bskol ba khrus bya ba]] kvāthasnānam vi.sū.6kha/7; tāpaḥ — [[chu bskol ba]] udakatāpaḥ pra.a.89ka/106  
# vi. kvathitam — kvathitaṃ tāmrarasam vi.va.172kha/2. 103; vi.sū.72kha/89; śṛtam — śarkaropetaṃ śṛtaṃ kṣīraṃ pāyayet ma.mū.145kha/58; niṣpakvam mi.ko.146kha; taptam — taptamatyuṣṇaniḥśvāsairaho kṛcchreṇa pīyate a.ka.7.35; kvāthyamānaḥ — yattarhyāpaḥ kvāthyamānāḥ kṣīyante, kiṃ tatrāgnisaṃyogāḥ kurvanti abhi.bhā.193-1/572.
# vi. kvathitam — kvathitaṃ tāmrarasam vi.va.172kha/2. 103; vi.sū.72kha/89; śṛtam — śarkaropetaṃ śṛtaṃ kṣīraṃ pāyayet ma.mū.145kha/58; niṣpakvam mi.ko.146kha; taptam — taptamatyuṣṇaniḥśvāsairaho kṛcchreṇa pīyate a.ka.7.35; kvāthyamānaḥ — yattarhyāpaḥ kvāthyamānāḥ kṣīyante, kiṃ tatrāgnisaṃyogāḥ kurvanti abhi.bhā.193-1/572.
|dictionary=Negi
}}
}}

Latest revision as of 03:43, 28 July 2021

bskol ba
# kri. (skol ba ityasya bhavi., bhūta.) *niṣkvāthyate — niṣkvāthyante lohakumbhīṣu jā.mā.350/205
  1. saṃ. kvāthaḥ — bskol ba khrus bya ba kvāthasnānam vi.sū.6kha/7; tāpaḥ — chu bskol ba udakatāpaḥ pra.a.89ka/106
  2. vi. kvathitam — kvathitaṃ tāmrarasam vi.va.172kha/2. 103; vi.sū.72kha/89; śṛtam — śarkaropetaṃ śṛtaṃ kṣīraṃ pāyayet ma.mū.145kha/58; niṣpakvam mi.ko.146kha; taptam — taptamatyuṣṇaniḥśvāsairaho kṛcchreṇa pīyate a.ka.7.35; kvāthyamānaḥ — yattarhyāpaḥ kvāthyamānāḥ kṣīyante, kiṃ tatrāgnisaṃyogāḥ kurvanti abhi.bhā.193-1/572.

{{#arraymap:bskol ba

|; |@@@ | | }}