bslab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 5: Line 5:
# cāraṇam—[[rta mkhan mkhas pas]]…[[rta rin po che de la bslab pa thams cad nyin zhag gcig la slob par byed]] saṃkhyāto'śvadamakaḥ…tadaśvaratnamekāhnā sarvacāraṇairupasaṃkrāmati vi.va.139ka/1.28  
# cāraṇam—[[rta mkhan mkhas pas]]…[[rta rin po che de la bslab pa thams cad nyin zhag gcig la slob par byed]] saṃkhyāto'śvadamakaḥ…tadaśvaratnamekāhnā sarvacāraṇairupasaṃkrāmati vi.va.139ka/1.28  
* pā. śikṣā, adhiśīlādayaḥ — [[bslab gsum dbang du mdzad nas ni]]/ /[[rgyal bas pha rol phyin pa drug]]/ /[[yang dag bshad de]] śikṣātrayamadhikṛtya ca ṣaṭ pāramitā jinaiḥ samākhyātāḥ  sū.a.197ka/98; [[lhag pa'i tshul khrims kyi bslab pa ni pha rol tu phyin pa dang po gsum]] ādyā adhiśīlaṃ śikṣā tisraḥ pāramitāḥ sū.vyā.197ka/98.
* pā. śikṣā, adhiśīlādayaḥ — [[bslab gsum dbang du mdzad nas ni]]/ /[[rgyal bas pha rol phyin pa drug]]/ /[[yang dag bshad de]] śikṣātrayamadhikṛtya ca ṣaṭ pāramitā jinaiḥ samākhyātāḥ  sū.a.197ka/98; [[lhag pa'i tshul khrims kyi bslab pa ni pha rol tu phyin pa dang po gsum]] ādyā adhiśīlaṃ śikṣā tisraḥ pāramitāḥ sū.vyā.197ka/98.
|dictionary=Negi
}}
}}

Latest revision as of 03:46, 28 July 2021

bslab pa
* saṃ.
  1. śikṣā i. śikṣaṇam — byang chub sems dpa'i bslab pa 'di ni chos yang dag par sdud pa'i mdo las/ 'phags pa rtsom med kyis ji skad bstan pa lta bu ste eṣā tu bodhisattvaśikṣā yathā āryanirārambheṇa dharmasaṅgītisūtre nirdiṣṭā śi.sa.82ka/81; gar dang glu dang rol mo'i sgra bslab pa nṛttagītavāditaśikṣā bo.bhū.64ka /83; śikṣaṇam — bcas pa'i kha na ma tho ba rnams dang rang bzhin gyi kha na ma tho ba rnams la yang bsam pa drag pos bslab pas prajñaptisāvadyeṣvapi prakṛtisāvadyeṣviva tīvreṇa gauraveṇa śikṣaṇāt abhi.sa.bhā.51kha/71; adhyayanam — rig byed bslab pa'i phyir vedādhyayananimittam jā.mā.69ka/80 ii. vedāṅgaviśeṣaḥ — yan lag ni rig byed kyi yan lag drug ste/ bslab pa dang rtog pa dang byA ka ra Na dang sdeb sbyor dang nges tshig dang skar ma shes pa'o// aṅgāni vedānāṃ ṣaṭ — śikṣā kalpo vyākaraṇaṃ chando niruktaṃ jyotiṣamiti ta.pa.262ka/994
  2. cāraṇam—rta mkhan mkhas pasrta rin po che de la bslab pa thams cad nyin zhag gcig la slob par byed saṃkhyāto'śvadamakaḥ…tadaśvaratnamekāhnā sarvacāraṇairupasaṃkrāmati vi.va.139ka/1.28

{{#arraymap:bslab pa

|; |@@@ | | }}