bting ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 6: Line 6:
# pratyāstaraṇam — [[ka shi ka'i gos bting ba]] kāśikavastrapratyāstaraṇam a.sā.428ka/241;  
# pratyāstaraṇam — [[ka shi ka'i gos bting ba]] kāśikavastrapratyāstaraṇam a.sā.428ka/241;  
*bhū.kā.kṛ. āstīrṇam — [[rtswa tsam bting ba la]] tṛṇamātrāstīrṇāyām jā.mā.133kha/154; vi.sū.65kha/82; [[shing bal bting ba stan bar tshangs can bting ba]] tūlikāstīrṇaṃ vā goṇikāstīrṇaṃ vā a.sā.428ka/241; prasāritam — [[ras bting ba]] paṭakaḥ prasāritaḥ a.śa.244kha/224; āstṛtam — [[phub ma bting]] āstṛtatuṣāyām vi.sū.8ka/8; saṃstṛtam — [[de na de bzhin 'jam pa'i dar rnams dang]]/ /[[shing rta de la shing bal mchog kyang bting]]// mṛdukāna paṭṭāna tathaiva tatra varatūlikāsaṃstṛta ye'pi te rathāḥ sa.pu.36ka/61; prajñaptam — [[gdan bting ba]] āsanaṃ prajñaptam la.vi.196ka/298.
*bhū.kā.kṛ. āstīrṇam — [[rtswa tsam bting ba la]] tṛṇamātrāstīrṇāyām jā.mā.133kha/154; vi.sū.65kha/82; [[shing bal bting ba stan bar tshangs can bting ba]] tūlikāstīrṇaṃ vā goṇikāstīrṇaṃ vā a.sā.428ka/241; prasāritam — [[ras bting ba]] paṭakaḥ prasāritaḥ a.śa.244kha/224; āstṛtam — [[phub ma bting]] āstṛtatuṣāyām vi.sū.8ka/8; saṃstṛtam — [[de na de bzhin 'jam pa'i dar rnams dang]]/ /[[shing rta de la shing bal mchog kyang bting]]// mṛdukāna paṭṭāna tathaiva tatra varatūlikāsaṃstṛta ye'pi te rathāḥ sa.pu.36ka/61; prajñaptam — [[gdan bting ba]] āsanaṃ prajñaptam la.vi.196ka/298.
|dictionary=Negi
}}
}}

Latest revision as of 03:58, 28 July 2021

bting ba
*saṃ.
  1. saṃstaraḥ— rtswa bting ba'i steng du tṛṇasaṃstare śrā.bhū.39ka/99; saṃstaraṇam — khri'am khri'u 'am rtswa bting ba'i steng du mañce vā pīṭhe vā tṛṇasaṃstaraṇe vā śrā.bhū.50ka/118; saṃstarakaḥ — rtswa bting ba tṛṇasaṃstarakaḥ śrā.bhū.174kha/462
  2. āstāraḥ — mtshams phyung ba nyid yin na der gnas gzhan du gnas pa rnams kyang bting ba'i phyir gnas pa nyid yin no// uṣitatvamekasīmatāyāṃ tatrāvāsāntaroṣitānāmāstāre vi.sū.66kha/83; prajñaptiḥ — rtswa bting ba yang dor bar bya ba nyid do// tṛṇaprajñapteśchoryatām vi.sū.32kha/41; dānam — stan bting ba bya ba la sogs pa āsanadānakriyādi vi.va.215kha/1.92
  3. pratyāstaraṇam — ka shi ka'i gos bting ba kāśikavastrapratyāstaraṇam a.sā.428ka/241;

{{#arraymap:bting ba

|; |@@@ | | }}