btud pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 8: Line 8:
*bhū.kā.kṛ. namitam — [[lha yi dbang pos btud pa'i gtso la spyi bos phyag 'tshal te]]// bharttuḥ surendranamitaṃ śirasā praṇamya  vi.pra.108kha/1, pṛ. 3; ānatam — [[zhabs la btud de rab tu smras]]// provāca caraṇānataḥ a.ka.82kha/8.38; avanatam — [[sku ma btud pa]] anavanatakāyaḥ bo.bhū.193ka/259; avanāmitam — [[lag pa'i pad mas btud de las]]// tasmāt …pāṇipadmāvanāmitāt a.ka.277ka/35.30; āvarjitam — [[cod pan mdzes ldan spyi bo btud pa yis]]/ /[[de la phyag 'tshal mchod pa byed par 'gyur]]// śirobhirāvarjitacārumaulibhirnamaskriyābhiśca tamabhyapūjayan  jā.mā.183kha/213; samāvarjitam — [[yid btud pa]] samāvarjitamānasaḥ bo.bhū.62kha/74;  
*bhū.kā.kṛ. namitam — [[lha yi dbang pos btud pa'i gtso la spyi bos phyag 'tshal te]]// bharttuḥ surendranamitaṃ śirasā praṇamya  vi.pra.108kha/1, pṛ. 3; ānatam — [[zhabs la btud de rab tu smras]]// provāca caraṇānataḥ a.ka.82kha/8.38; avanatam — [[sku ma btud pa]] anavanatakāyaḥ bo.bhū.193ka/259; avanāmitam — [[lag pa'i pad mas btud de las]]// tasmāt …pāṇipadmāvanāmitāt a.ka.277ka/35.30; āvarjitam — [[cod pan mdzes ldan spyi bo btud pa yis]]/ /[[de la phyag 'tshal mchod pa byed par 'gyur]]// śirobhirāvarjitacārumaulibhirnamaskriyābhiśca tamabhyapūjayan  jā.mā.183kha/213; samāvarjitam — [[yid btud pa]] samāvarjitamānasaḥ bo.bhū.62kha/74;  
*vi. prahvaḥ — [[thal mo sbyar byas te]]/ /[[lus btud nas ni spyan sngar 'dug]]/ kṝtāñjalipuṭo bhūtvā prahvakāyaḥ sthito'grataḥ  nā.sa.16.
*vi. prahvaḥ — [[thal mo sbyar byas te]]/ /[[lus btud nas ni spyan sngar 'dug]]/ kṝtāñjalipuṭo bhūtvā prahvakāyaḥ sthito'grataḥ  nā.sa.16.
|dictionary=Negi
}}
}}

Latest revision as of 04:00, 28 July 2021

btud pa
*kri. (z(‡( a ityasyāḥ bhūta, bhavi. ca)
  1. (bhūta.) nāmayati sma — kha zas rags pa bza' bar sems btud do// audārikamāhāramāhartuṃ cittaṃ nāmayati sma la.vi.130ka/193
  2. (?) nāmayet — sems can thams cad thar ba'i phyir/ /byang chub don du sems btud pa// sarvasattvapramokṣāya cittaṃ bodhāya nāmayet śi.sa.5ka/6;

{{#arraymap:btud pa

|; |@@@ | | }}