cho 'brang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
# jananam, vaṃśaḥ — santatirgotrajananakulānyabhijanānvayau  vaṃśo'nvavāyaḥ santānaḥ a.ko.2.7.1  
# jananam, vaṃśaḥ — santatirgotrajananakulānyabhijanānvayau  vaṃśo'nvavāyaḥ santānaḥ a.ko.2.7.1  
# upadhā — bhayadharmopadhāśuddhaḥ pratimuktaḥ sa bhūbhujā  dānasatramavicchinnam akarodakhilārthinām a.ka.35.24.
# upadhā — bhayadharmopadhāśuddhaḥ pratimuktaḥ sa bhūbhujā  dānasatramavicchinnam akarodakhilārthinām a.ka.35.24.
|dictionary=Negi
}}
}}

Latest revision as of 04:31, 28 July 2021

cho 'brang
# gotram — gotrasaṃpannaṃ ca tatkulaṃ bhavati la.vi.15ka/16; rigs dang rus pa dang cho 'brang kulajātyośca gotrasya abhi.a.1.70
  1. jananam, vaṃśaḥ — santatirgotrajananakulānyabhijanānvayau vaṃśo'nvavāyaḥ santānaḥ a.ko.2.7.1
  2. upadhā — bhayadharmopadhāśuddhaḥ pratimuktaḥ sa bhūbhujā dānasatramavicchinnam akarodakhilārthinām a.ka.35.24.

{{#arraymap:cho 'brang

|; |@@@ | | }}