chom pos phrogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 2: Line 2:
|wylie=chom pos phrogs pa
|wylie=chom pos phrogs pa
|negi-def=muṣitaḥ, parimuṣitaḥ — labdhvāpi ca bahūṃllābhān ciraṃ bhuktvā sukhānyapi  riktahastaśca nagnaśca yāsyāmi muṣito yathā bo.a.6.59.
|negi-def=muṣitaḥ, parimuṣitaḥ — labdhvāpi ca bahūṃllābhān ciraṃ bhuktvā sukhānyapi  riktahastaśca nagnaśca yāsyāmi muṣito yathā bo.a.6.59.
|dictionary=Negi
}}
}}

Latest revision as of 04:32, 28 July 2021

chom pos phrogs pa
muṣitaḥ, parimuṣitaḥ — labdhvāpi ca bahūṃllābhān ciraṃ bhuktvā sukhānyapi riktahastaśca nagnaśca yāsyāmi muṣito yathā bo.a.6.59.

{{#arraymap:chom pos phrogs pa

|; |@@@ | | }}