chos bstan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 5: Line 5:
# dharmo deśitaḥ — sthaviropaguptenāsya dharmo deśitaḥ a.śa.285kha/262; dharmadeśanā kṛtā — yāvadbhagavatā tadadhiṣṭhānā tathāvidhā dharmadeśanā kṛtā a.śa.125ka/115  
# dharmo deśitaḥ — sthaviropaguptenāsya dharmo deśitaḥ a.śa.285kha/262; dharmadeśanā kṛtā — yāvadbhagavatā tadadhiṣṭhānā tathāvidhā dharmadeśanā kṛtā a.śa.125ka/115  
# dharmadeśanāṃ kṛtavān — tato bhagavāṃstatprāsādamantardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān a.śa.36kha/32.
# dharmadeśanāṃ kṛtavān — tato bhagavāṃstatprāsādamantardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān a.śa.36kha/32.
|dictionary=Negi
}}
}}

Latest revision as of 04:33, 28 July 2021

chos bstan pa
* kri. dharmaṃ vakṣyāmi — ahaṃ te dharmaṃ vakṣyāmi a.śa.96ka/86;
  • kṛ.
  1. dharmo deśitaḥ — sthaviropaguptenāsya dharmo deśitaḥ a.śa.285kha/262; dharmadeśanā kṛtā — yāvadbhagavatā tadadhiṣṭhānā tathāvidhā dharmadeśanā kṛtā a.śa.125ka/115
  2. dharmadeśanāṃ kṛtavān — tato bhagavāṃstatprāsādamantardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān a.śa.36kha/32.

{{#arraymap:chos bstan pa

|; |@@@ | | }}