chos gos gsum pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 2: Line 2:
|wylie=chos gos gsum pa
|wylie=chos gos gsum pa
|negi-def=pā. traicīvarikaḥ, dvādaśavidhadhūtaguṇeṣu ekaḥ — tribhiśca cīvarairyāpayati saṃghāṭikā vā, uttarāsaṃgena, aṃtarvāsena ca  trayāṇāṃ cīvarāṇāmatirekamuttaraṃ na dhārayatyevaṃ traicīvariko bhavati śrā.bhū.67ka/159; sa cet traicīvariko bhaviṣyati a.sā.340ka/192.
|negi-def=pā. traicīvarikaḥ, dvādaśavidhadhūtaguṇeṣu ekaḥ — tribhiśca cīvarairyāpayati saṃghāṭikā vā, uttarāsaṃgena, aṃtarvāsena ca  trayāṇāṃ cīvarāṇāmatirekamuttaraṃ na dhārayatyevaṃ traicīvariko bhavati śrā.bhū.67ka/159; sa cet traicīvariko bhaviṣyati a.sā.340ka/192.
|dictionary=Negi
}}
}}

Latest revision as of 04:34, 28 July 2021

chos gos gsum pa
pā. traicīvarikaḥ, dvādaśavidhadhūtaguṇeṣu ekaḥ — tribhiśca cīvarairyāpayati saṃghāṭikā vā, uttarāsaṃgena, aṃtarvāsena ca trayāṇāṃ cīvarāṇāmatirekamuttaraṃ na dhārayatyevaṃ traicīvariko bhavati śrā.bhū.67ka/159; sa cet traicīvariko bhaviṣyati a.sā.340ka/192.

{{#arraymap:chos gos gsum pa

|; |@@@ | | }}