chos mi brjed pa'i rnam pa bsgom pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 2: Line 2:
|wylie=chos mi brjed pa'i rnam pa bsgom pa
|wylie=chos mi brjed pa'i rnam pa bsgom pa
|negi-def=pā. dharmāsaṃpramoṣākārabhāvanaḥ, onā, bhāvanākāraviśeṣaḥ — bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca…tatra saptatriṃśadākārabhāvanaḥ  aśubhākārabhāvanaḥ…dharmāsaṃpramoṣākārabhāvanaḥ…animittasthityāśrayaparivṛttyākārabhāvanaśca sū.a.167ka/58.
|negi-def=pā. dharmāsaṃpramoṣākārabhāvanaḥ, onā, bhāvanākāraviśeṣaḥ — bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca…tatra saptatriṃśadākārabhāvanaḥ  aśubhākārabhāvanaḥ…dharmāsaṃpramoṣākārabhāvanaḥ…animittasthityāśrayaparivṛttyākārabhāvanaśca sū.a.167ka/58.
|dictionary=Negi
}}
}}

Latest revision as of 04:40, 28 July 2021

chos mi brjed pa'i rnam pa bsgom pa
pā. dharmāsaṃpramoṣākārabhāvanaḥ, onā, bhāvanākāraviśeṣaḥ — bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca…tatra saptatriṃśadākārabhāvanaḥ aśubhākārabhāvanaḥ…dharmāsaṃpramoṣākārabhāvanaḥ…animittasthityāśrayaparivṛttyākārabhāvanaśca sū.a.167ka/58.

{{#arraymap:chos mi brjed pa'i rnam pa bsgom pa

|; |@@@ | | }}