chu 'gram

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 5: Line 5:
# 12.8; tīralekham — samantato'ntarhitatīralekhamagādhamambhonidhimadhyam jā.mā.160/93  
# 12.8; tīralekham — samantato'ntarhitatīralekhamagādhamambhonidhimadhyam jā.mā.160/93  
# udakāntaḥ — antarnidhirbahirnidhiḥ udakānte nidhiḥ vi.va.198kha/1.71; dra. [[chu 'gram gyi gter]]/
# udakāntaḥ — antarnidhirbahirnidhiḥ udakānte nidhiḥ vi.va.198kha/1.71; dra. [[chu 'gram gyi gter]]/
|dictionary=Negi
}}
}}

Latest revision as of 04:45, 28 July 2021

chu 'gram
= chu'i 'gram
  1. taṭam — kūlaṃ rodhaśca tīraṃ ca pratīraṃ ca taṭaṃ triṣu a.ko.1.12.8; tīram — tatastīrasya samīpamanuprāptāḥ kā.vyū.222kha/285; vāriṇastaṭam — antarīpaṃ yadantarvāriṇastaṭam a.ko.
  2. 12.8; tīralekham — samantato'ntarhitatīralekhamagādhamambhonidhimadhyam jā.mā.160/93
  3. udakāntaḥ — antarnidhirbahirnidhiḥ udakānte nidhiḥ vi.va.198kha/1.71; dra. chu 'gram gyi gter/

{{#arraymap:chu 'gram

|; |@@@ | | }}