chu ngogs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 2: Line 2:
|wylie=chu ngogs
|wylie=chu ngogs
|negi-def== [[chu'i ngogs]] tīram — kūlaṃ rodhaśca tīraṃ ca pratīraṃ ca taṭaṃ triṣu a.ko.1.12.7; kūlam — nauyānayātrārūḍhāśca… kūlamāsādya ramantāṃ saha bandhubhiḥ bo.a.10.24; gu.sa.11kha/46; tīrtham — tīrthopasparśanaṃ ca te ca vādivṛṣabhāḥ paryupāsitā bhaviṣyanti vi.va.11ka/2.79.
|negi-def== [[chu'i ngogs]] tīram — kūlaṃ rodhaśca tīraṃ ca pratīraṃ ca taṭaṃ triṣu a.ko.1.12.7; kūlam — nauyānayātrārūḍhāśca… kūlamāsādya ramantāṃ saha bandhubhiḥ bo.a.10.24; gu.sa.11kha/46; tīrtham — tīrthopasparśanaṃ ca te ca vādivṛṣabhāḥ paryupāsitā bhaviṣyanti vi.va.11ka/2.79.
|dictionary=Negi
}}
}}

Latest revision as of 04:47, 28 July 2021

chu ngogs
= chu'i ngogs tīram — kūlaṃ rodhaśca tīraṃ ca pratīraṃ ca taṭaṃ triṣu a.ko.1.12.7; kūlam — nauyānayātrārūḍhāśca… kūlamāsādya ramantāṃ saha bandhubhiḥ bo.a.10.24; gu.sa.11kha/46; tīrtham — tīrthopasparśanaṃ ca te ca vādivṛṣabhāḥ paryupāsitā bhaviṣyanti vi.va.11ka/2.79.

{{#arraymap:chu ngogs

|; |@@@ | | }}