chu'i khams

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
# abdhātuḥ, dhātubhedaḥ — ṣaḍ dhātavaḥ  pṛthivīdhāturabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhātuśca śrā.bhū./211; bhūtāni pṛthivīdhāturaptejovāyudhātavaḥ abhi.ko.1.12; abdhātukaḥ he.ta.16ka/50  
# abdhātuḥ, dhātubhedaḥ — ṣaḍ dhātavaḥ  pṛthivīdhāturabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhātuśca śrā.bhū./211; bhūtāni pṛthivīdhāturaptejovāyudhātavaḥ abhi.ko.1.12; abdhātukaḥ he.ta.16ka/50  
# toyadhātuḥ — ṣaṭ kulānīti  akṣarasukhaṃ jñānadhātuḥ, vijñānamākāśadhātuḥ, saṃskāro vāyudhātuḥ, vedanā tejodhātuḥ, saṃjñā toyadhātuḥ, rūpaṃ pṛthvīdhāturiti garbhajānāṃ sāvaraṇāni; buddhānāṃ nirāvaraṇāni vi.pra.121kha/1, pṛ.20.
# toyadhātuḥ — ṣaṭ kulānīti  akṣarasukhaṃ jñānadhātuḥ, vijñānamākāśadhātuḥ, saṃskāro vāyudhātuḥ, vedanā tejodhātuḥ, saṃjñā toyadhātuḥ, rūpaṃ pṛthvīdhāturiti garbhajānāṃ sāvaraṇāni; buddhānāṃ nirāvaraṇāni vi.pra.121kha/1, pṛ.20.
|dictionary=Negi
}}
}}

Latest revision as of 04:49, 28 July 2021

chu'i khams
pā.
  1. abdhātuḥ, dhātubhedaḥ — ṣaḍ dhātavaḥ pṛthivīdhāturabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhātuśca śrā.bhū./211; bhūtāni pṛthivīdhāturaptejovāyudhātavaḥ abhi.ko.1.12; abdhātukaḥ he.ta.16ka/50
  2. toyadhātuḥ — ṣaṭ kulānīti akṣarasukhaṃ jñānadhātuḥ, vijñānamākāśadhātuḥ, saṃskāro vāyudhātuḥ, vedanā tejodhātuḥ, saṃjñā toyadhātuḥ, rūpaṃ pṛthvīdhāturiti garbhajānāṃ sāvaraṇāni; buddhānāṃ nirāvaraṇāni vi.pra.121kha/1, pṛ.20.

{{#arraymap:chu'i khams

|; |@@@ | | }}