cing

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 6: Line 6:
 
# śatṛ-pratyayaḥ — [[mngon par byed cing]] prakaṭayan pra.pa./65  
 
# śatṛ-pratyayaḥ — [[mngon par byed cing]] prakaṭayan pra.pa./65  
 
# padasaṃyojakaḥ — [[khu byug ca cor sgrog byed cing]]/ [[ma la ya rlung bdag la 'ong]] kokilālāpavācālo māmeti malayānilaḥ kā.ā.1.48; [[gzi brjid che yang bzod cing des pa'i ngang]] tejasvyapi kṣāntisukhasvabhāvaḥ jā.mā.92/55; [[ci ste sems khong du chud cing mi 'dug]] kathaṃ na cintāparastiṣṭhāmi vi.va.166ka/1.55; [[sgrib pa thams cad dri ma med cing rnam par dag pa'i rdo rje]] sarvāvaraṇavimalaviśuddhivajraḥ sa.du.189/188; [[brgyan par gyur cing mdor bsdus min]] alaṃkṛtamasaṃkṣiptam kā.ā.1.18; [[rngul cing dri ma chags chags su bsgrubs pa]] svedamalāvakṣiptaḥ ma.vyu.7055.
 
# padasaṃyojakaḥ — [[khu byug ca cor sgrog byed cing]]/ [[ma la ya rlung bdag la 'ong]] kokilālāpavācālo māmeti malayānilaḥ kā.ā.1.48; [[gzi brjid che yang bzod cing des pa'i ngang]] tejasvyapi kṣāntisukhasvabhāvaḥ jā.mā.92/55; [[ci ste sems khong du chud cing mi 'dug]] kathaṃ na cintāparastiṣṭhāmi vi.va.166ka/1.55; [[sgrib pa thams cad dri ma med cing rnam par dag pa'i rdo rje]] sarvāvaraṇavimalaviśuddhivajraḥ sa.du.189/188; [[brgyan par gyur cing mdor bsdus min]] alaṃkṛtamasaṃkṣiptam kā.ā.1.18; [[rngul cing dri ma chags chags su bsgrubs pa]] svedamalāvakṣiptaḥ ma.vyu.7055.
 +
|dictionary=Negi
 
}}
 
}}

Latest revision as of 04:53, 28 July 2021

cing
saṃyojakapratyayaḥ
  1. ktvā-pratyayaḥ — mkhyen cing viditvā a.sā.43kha/25; thob cing labdhvā kā.ā.3.122
  2. lyap-pratyayaḥ — nye bar rten cing upaniśritya vi.va.145kha/1.33
  3. śatṛ-pratyayaḥ — mngon par byed cing prakaṭayan pra.pa./65
  4. padasaṃyojakaḥ — khu byug ca cor sgrog byed cing/ ma la ya rlung bdag la 'ong kokilālāpavācālo māmeti malayānilaḥ kā.ā.1.48; gzi brjid che yang bzod cing des pa'i ngang tejasvyapi kṣāntisukhasvabhāvaḥ jā.mā.92/55; ci ste sems khong du chud cing mi 'dug kathaṃ na cintāparastiṣṭhāmi vi.va.166ka/1.55; sgrib pa thams cad dri ma med cing rnam par dag pa'i rdo rje sarvāvaraṇavimalaviśuddhivajraḥ sa.du.189/188; brgyan par gyur cing mdor bsdus min alaṃkṛtamasaṃkṣiptam kā.ā.1.18; rngul cing dri ma chags chags su bsgrubs pa svedamalāvakṣiptaḥ ma.vyu.7055.

{{#arraymap:cing

|; |@@@ | | }}