dgra mtha'
Jump to navigation
Jump to search
(CSV import Negi Part-2) |
(No difference)
|
Latest revision as of 11:03, 28 July 2021
- dgra mtha'
-
nā. vairaṃbhyaḥ — atha bhagavāñchūraseneṣu janapadeṣu cārikāṃ caran vairaṃbhyamanuprāptaḥ vairaṃbhye viharati… tena khalu samayena vairaṃbhyeṣvagnidatto nāma brāhmaṇarājo rājyaṃ kārayati vi.va.133kha/1.22,