gangs can
Jump to navigation
Jump to search
(CSV import Negi Part-2) |
(No difference)
|
Latest revision as of 11:14, 28 July 2021
- gangs can
-
nā.
- = gangs ri himavān, himālayaparvataḥ — ri'i rgyal po gangs can himavān parvatarājaḥ vi.va.213ka/1.88; himācalaḥ ta.sa.33ka/343; himaḥ ta.pa.281ka/275
- haimavataḥ, yakṣaḥ (?) — nāgāyano haimavataḥ sātāgiristathaiva ca sarve ta ṛddhimantaśca mahābalaparākramāḥ su.pra.43kha/86.