glog 'gyu ba
Jump to navigation
Jump to search
(CSV import Negi Part-2) |
(No difference)
|
Latest revision as of 11:16, 28 July 2021
- glog 'gyu ba
-
# vidyut — rātrau yathā meghaghanāndhakāre vidyut kṣaṇaṃ darśayati prakāśam bo.a.1.5; saudāmanī bo.pa.5; vidyullatā — tadyathā mahāmate vidyullatā kṣaṇabhaṅgadṛṣṭanaṣṭadarśanaṃ punarbālānāṃ khyāyate la.a.99ka/46; vidyudunmeṣaḥ — vidyudunmeṣaprāyatvāt atikṛśam bo.pa.6.
- vi. śātahradaḥ — sprin gyi nang na glog 'gyu me 'bar bzhin śātahradaṃ vahnimivābhrakakṣe jā.mā.306/178.