grib bsil
Jump to navigation
Jump to search
(CSV import Negi Part-2) |
(No difference)
|
Latest revision as of 11:19, 28 July 2021
- grib bsil
- chāyā — de la des gdugs dag bzung nas grib bsil byas chatramādāya cchāyāṃ tasya cakāra saḥ a.ka.62.96; sacchāyaḥ sthairyavān daivādeṣa labdho mayā drumaḥ kā.ā.2.207; grib bsil ljon pa chāyātaruḥ a.ka.21.38.