khu ba'i bug pa
Jump to navigation
Jump to search
(CSV import Negi Part-2) |
(No difference)
|
Latest revision as of 11:42, 28 July 2021
- khu ba'i bug pa
- śukrarandhram, daśarandhreṣu ekam — randhrabhedā daśa bhavanti atra gudarandhraṃ candraḥ, mūtrarandhraṃ raviḥ, śukrarandhraṃ kālāgniḥ, mukharandhraṃ rāhuḥ, dakṣiṇanetrarandhraṃ maṅgalaḥ, vāmanetrarandhraṃ budhaḥ, dakṣiṇaghrāṇarandhraṃ bṛhaspatiḥ, vāmaghrāṇarandhraṃ śukraḥ, dakṣiṇakarṇarandhraṃ mandaḥ, vāmakarṇarandhraṃ keturiti vi.pra.233kha/2.33.