ltos par 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import Negi Part-3)
 
(No difference)

Latest revision as of 14:46, 28 July 2021

ltos par 'gyur
= ltos 'gyur
  • kri.
  1. apekṣate — gal te rang nyid kyis shes pa skyed par nus na de'i tshe ci'i phyir gsal ba'i rgyu la ltos par 'gyur tasya yadi svata eva jñānotpādanasāmarthyam, tadā kimityabhivyaktikāraṇamapekṣate ta.pa.304ka/320; ta.sa.12kha/144
  2. apekṣeta — gzhan yang rgyu mtshan med par rang dbang nyid kyis gyur pa yin na yang yul dang dus nges pa la ltos par mi 'gyur te kiñca animittāḥ svātantryeṇaitā bhavantyo na deśakālaniyamamapekṣeran ta.pa.221ka/912; apekṣyaṃ syāt — de ji ltar na de dag ldan pa la sogs pa ltos par 'gyur tat kathaṃ saṃyogādi teṣāmapekṣyaṃ syāt ta.pa.258ka/233;

{{#arraymap:ltos par 'gyur

|; |@@@ | | }}