me tog don mthun
Jump to navigation
Jump to search
(CSV import Negi Part-3) |
(No difference)
|
Latest revision as of 14:10, 28 July 2021
- me tog don mthun
- puṣpasārthaḥ —ro dang ldan yang rnam par yangs pa'i me tog don mthun yongs btang nas/…rkang drug pa ni nags rnams su/…'khyam par byed// sarasamapi vihāya vyāyataṃ puṣpasārthaṃ…bhramati…ṣaṭpadaḥ kānaneṣu a.ka.28ka/53.12.