mnan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import Negi Part-3)
 
(No difference)

Latest revision as of 14:23, 28 July 2021

mnan
= mnan pa/ mnan te/ o nas ākramya—mchil lham dang bcas bzhin du za bar mi bya'o// nad pas ni mnan te'o// na sopānatthā(? tko) bhuñjīta ākramya glānaḥ vi.sū.80ka/97; de rkang pas mnan nas sngags bzlas te taṃ pādenākramya mantraṃ japet he.ta.4ka/8; avaṣṭabhya — rtul phod pas mnan nas avaṣṭabhya sāhasaiḥ jñā.si.59ka/152; stambhayitvā — zhabs dag gis ni gdengs can bdag po zung dag mnan nas pādābhyāṃ stambhayitvā phaṇipatimithunam vi.pra.73ka/4.136.