mon gru

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import Negi Part-3)
 
(No difference)

Latest revision as of 14:26, 28 July 2021

mon gru
nā. śatabhiṣā, nakṣatram—rgyu skar ni tha skar dangmon gre dang mon gru dangnam gru ste nyi shu rtsa bdun no// nakṣatrāṇi—aśvinī…dhaniṣṭhā śatabhiṣā…revatīti saptaviṃśatiḥ vi.pra.179kha/1.36; 'di lta ste/ tha skar dangmon gru dang mon gre dangde ltar rgyu skar gyi rgyal po de dag tadyathā—aśvinī…dhaniṣṭhā śatabhiṣā…ityete nakṣatrarājñaḥ ma.mū.104kha/13; dra. mon gru (?gre )nor ldan dag mtshungs 'gyur// śraviṣṭhayā samā dhaniṣṭhā a. ko.135ka/1.3.22.