mthong thob rgyu las byung
Jump to navigation
Jump to search
(CSV import Negi Part-3) |
(No difference)
|
Latest revision as of 14:27, 28 July 2021
- mthong thob rgyu las byung
- vi. dṛṣṭiprāptānvayaḥ, dṛṣṭiprāptapūrvakaḥ — de'i phyir de dus mi sbyor grol/ /de ni mthong thob rgyu las byung// ato'samayamukto'sau dṛṣṭiprāptānvayaśca saḥ abhi.ko.6.57.