nga nyid
Jump to navigation
Jump to search
(CSV import Negi Part-3) |
(No difference)
|
Latest revision as of 14:33, 28 July 2021
- nga nyid
- svayam — sthāpayiṣyāmyahaṃ dharme svayametya śikhaṇḍinam a.ka.40.81; ahaṃ svayameva — gṛhapate ahaṃ svayameva taṃ bhagavantamabhyarcayiṣye a.śa.22ka/18.