rdeg cha
Jump to navigation
Jump to search
(CSV import Negi Part-4) |
(No difference)
|
Latest revision as of 15:06, 28 July 2021
- rdeg cha
-
# = lag cha'am mtshon cha praharaṇam, āyudham — āyudhaṃ tu praharaṇaṃ śastram a.ko.2.8.82; praharatyaneneti praharaṇam hṛñ haraṇe a.vi.2.8.82
- = ral gri riṣṭiḥ, khaḍgaḥ a.ko.2.8.89; riṣyati ripuṃ hantīti riṣṭiḥ riṣa hiṃsāyām a.vi.2.8.89; mi. ko.46kha