rjes su mi srung ba
Jump to navigation
Jump to search
(CSV import Negi Part-4) |
(No difference)
|
Latest revision as of 15:14, 28 July 2021
- rjes su mi srung ba
- vi. niranurakṣam — puṣparaśme rājakumārasyaitadabhavat—yādṛśaḥ saṃbuddho bhagavān…yathā vilopakārakaśca vyādhiḥ, yathā niranuraktaṃ (kṣaṃ) ca maraṇam rā.pa.250kha/152.