rnam spel

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import Negi Part-4)
 
(No difference)

Latest revision as of 16:25, 28 July 2021

rnam spel
* saṃ. vivṛddhiḥ — tshangs pa chen po gtsug phud can yang de bzhin gshegs pa la yang dang yang bskul bas dge ba'i rtsa ba rnam par spel ba dang/ chos kyang shin tu zab pa'i phyir yang gcig pu dben par gshegs te/ nang du yang dag bzhag nas thugs la 'di lta bur rnam par rtog par gyur te śikhinaśca mahābrahmaṇaḥ punaḥ punastathāgatādhyeṣaṇayā kuśalamūlavivṛddhyarthaṃ dharmasya cātigambhīrodāratāmupādāya punarapyekasya rahogatasya pratisaṃlīnasyāyamevaṃrūpaścetovitarko'bhūt la.vi.189ka/289;

{{#arraymap:rnam spel

|; |@@@ | | }}