sangs rgyas theg pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import Negi Part-4)
 
(No difference)

Latest revision as of 16:34, 28 July 2021

sangs rgyas theg pa
buddhayānam — khams gsum nang na theg mchog khyad par can/ /sangs rgyas theg pa bde gshegs gang bsngags pa// traidhātuke śreṣṭhaviśiṣṭayānaṃ yadbuddhayānaṃ sugatehi varṇitam sa.pu.5kha/6; sangs rgyas kyi theg pa thams cad mkhyen pa nyid kyi mthar thug pa buddhayānaṃ sarvajñatāparyavasānam sa.pu.17kha/28; bauddhaṃ yānam — khyed ni da dung mya ngan yongs ma 'das/ /sangs rgyas theg pa nyid ni btsal bar bya// anirvṛtā yūyaṃ tathaiva cādya …bauddhaṃ tu yānaṃ va(ca pā.bhe.) gaveṣitavyam sa.pu.36kha/64.

{{#arraymap:sangs rgyas theg pa

|; |@@@ | | }}