shin tu bsdams pa
Jump to navigation
Jump to search
(CSV import Negi part 5) |
(No difference)
|
Latest revision as of 16:57, 28 July 2021
- shin tu bsdams pa
- bhū.kā.kṛ. susaṃvṛtaḥ — dran pa dang ldan pa'i rgyus 'di ltar de'i sgo dang po…shin tu dul ba dang…shin tu bsdams pa dang smṛtyā samanvāgamahetorevamasya prathamaṃ dvāraṃ sudāntaṃ bhavati… susaṃvṛtam abhi.sa.bhā.67kha/93; shin tu bsdams shing khyim gzhan du 'gro bar bya'o// susaṃvṛto'ntargṛhaṃ gacchet vi.sū.49ka/62.